पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 ) वासुदेवमुखाच्छूत्वा चार्जुनस्य मनो यथा । तथैव तोण्डमानस्य हृदयं पर्यकम्पत । धैर्येण भनसः स्वास्थ्यं प्राप्तबान् स प्रजापतिः ।। १०९ ।। ऐसा कहे जाने पर वह राजर्षि भूली हुई झह्मणोंको स्मरण करते हुए दण्डसे मरा हुआ सांप जैसा स्तब्ध (चुष्) हो गया : जिस प्रकार पद्व्यू ह द्रोण, कर्ण इत्यादि छः महाथियोंसे घिरा हुआ । अर्जुनके पुत्र बालक अभिमन्युका, रुके हुए महात्मा पाuडवोंके देखते हुए ही, मारा जाना कृष्णके मुबसे सुकर अर्जुनका मन हुआ थः अथवा रामचन्द्रजी वाणोंसे विधा हुशा रावणङा मन हुआ था, उसी प्रकार तोण्डमानला हृदय भी कांपने लगा है तब ग में धैर्थ धारण कर वह राजा सुस्थिर हुआ । ( ०९) तदाह भारतीं विप्रः किञ्चिद् दुःखसमन्दितः । राजानं राजशार्दूलं पप्रच्छ कुशलं तदा ।। ११० ।। भार्या मे गर्भिणी पूर्व प्रसूता किं क्षुतं सुताम् । न श्रयते तयोर्वात मम वृित्तप्रतोषिणी :। १११ ।। पुत्रो मे निर्गुणो राजन् ! सुबैदा क्रीडने रतः । तटाके पुष्करिण्यां वा कूपे वा विधुलाम्भसि ।। ११२ ।। तस्मन्मे मनसो दुःखं सदा भावि विशाम्पते । भार्था मे राजशार्दूल ! मम दर्शनकारणात् ।। ११३ ।। न चाऽगता वरारोहा कुतो मे भ्रमते मनः । सुतं भार्या चिन्तयाभि दिवा तत्तं च गर्भिणीम् ।। ११४ ।। तस्य विप्रस्य स श्रुत्वा राजा धैर्येण भारतीम् । व्याहरतोण्डमानोऽपि यथा धीरो ह्यवर्तत ।। ११५ ।।