पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

33 बोला-हे तात ! राजवंश के नाश्धका सभय छा गया, क्योंकि वह पुणे गर्भधाली ब्राह्मणी पुढके साथ अन्न इत्यादि के अभावसे मरकर अपले घर अस्थि हो गयी है। {१२६) इत्युक्तो विप्रवर्याय पालार्थ तण्डुलादिकम् । ददौ धैर्येण राजेन्द्रः स जगाम जलान्तिकम् ।। १२७ ।। ऐसा कहे जानेपर उस राजाने धीरतासे पाकके लिये विप्रश्रेष्ठ भी चावल इत्यादि दिा और स्वयं बिलमार्गके पास गया । (११७) तस्मिन् गते विप्रमुख्ये राजा शेषाचलं ययौ । पुत्रेण सहितो राजा शरणार्थ रमापतेः ।। १२८ ! पादद्वयं प्रपन्नस्तु रुदन्नासीत् महीपतिः । रुदन्तं च नृपं दृष्ट्वा श्रीनिवासस्तदाऽब्रवीत् ।। १२९ ।। उस श्रेष्ठ ब्राह्मणके चले जाने र राजा शेषाचल लक्ष्मीपति क्षे शरण में अपने पुत्र के साथ गये और दोनों चरणों में प्रणामकर रोने लगे । रोते हुए उम्र (१२९) तोण्डमानप्रार्थनया भगवत्कृतङ्कर्मद्विजयुवाद्युज्जीवन क्रमः श्रीभगवानुवाच अकाले च किमर्थ त्वागतो नृपसत्तम । राजराज ! किमर्थ त्वं रोदनं कुरुषेऽधुना ।। १३० ।। धीरत्वं च धनुष्मत्वं प्रसिद्धं भूतले तव । अद्य किं कारणं तात ! रोदके वद तन्मम' ।। १३१ ।। इत्युक्तः श्रीनिवासेन चाब्रवीत्स च किञ्चन । विदित्वा हृदयं तस्य जशाद वचनं ततः ।। १३२ ।।