पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

734 विदितं हृदयं राजन्नातुरस्य तवाधुना । त्वया कृतमिदं पापं मयैवाचरितं नृप ।। १३३ ।। निवर्तस्व च पापात्मन् 5ि करोमि नृपात्मज । अकार्य झर्म भूपाल त्वया कृतमरिन्दम ;! १३४ ।। अहं पापो दुराचारो नित्यदुःखसमन्वितः । हाऽकाले काजमेष्यामि क्रूरं वा नरकं नृप ।। १३५ ॥ अादातव्यं हि दौभाग्यं स्वभतस्य दुरात्मनः । दरिद्रत्वं तथा भक्तस्यैवं धर्मविदो विदुः ।। १३६ ।। भयि ते भक्तिभावे च लोपो नैव त्वया कृतः । किं करोमि क्व गच्छामि क्रूरं पापं त्वया कृतम् ।। १३७ ।। तथाऽपि तव सौहादात्करिष्ये जीवितान् मृतान् । कलौ वेङ्कटनाथेन नृपस्यास्य विमोक्षणम् ।। १३८ ।। कृतं महापातकिन इति कीर्तिर्भविष्यति । पुत्र प्रषय भूपाल शापभीरुद्धरिन्दम ।। १३९ ।। तेषां मृतासामानेतुं सर्वाण्यस्थीनि सम्प्रति' ! तोण्डमानकी प्रार्थनासे भगवालका कूर्म ब्राह्मणके पुत्रको जीवेत करना श्रीभगवान बोले-हे राजन ! आपके आतुर हृदय को मैंने जान लिया, तुमसे किया गया यह पाप मुझसे ही किया गया है। हे पापात्मा राजपुन्न ! लौट जाशो, मैं क्या करूं ? हे शत्रुओं को शमन करनेवाले । हे पृथ्दीको पालन करनेवाले । तुमसे यह योग्ण कर्म किया गया है। मैं पापो हूँ, दुराचारी हूं,