पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

742 गुरुवाच 'तदनुग्रहसिध्द्यर्थ तत्पूजां कुरु भो नृप । सहस्रनामभिर्दिव्यैः सहलैस्तुलसीदलैः ।। १७६ ।। तत्प्रीतिहेतुस्तुलसी तस्मात्त्वं पूजयाच्युतम् । तेनापरोक्षमायाति तब वेङ्कटवल्लभ ।। १७७ ।। गुरु वोले-हे राजन । उसकी कृपाकी सिद्धि के लिये दिव्य सहृन्न नामका जप तथा हजार तुलसीकै दलसे पूबन कुरो । तुलसी उनकी प्रीतिका कारण है; इसलिये आप तत्का (भश्वात) पूजन ऋद्दे; उसले श्री वेङ्कटेश ठ१५ प्रत्यक्ष ततस्तद्वचन श्रुत्वा तच्चकार तथा नृपः । तुलसीदलसाहस्र स्वर्णरत्नविनिर्मितम् ।। १७८ ।। वेङ्कटेशात्मकैनमसहृत्रैस्तत्पदेऽर्पयन् । ऋक्रमेण मासत्रितयं पूजां तस्य चकार सः ।। १७९ ।। एवं पूजां कृतवति भूपाले भूरिविक्रमे । त्यक्तवान् न च वैमुख्यं नारायणगिरीश्वरः ।। १८० ।। तदा स राजा दुःखेन सर्वज्ञ वाक्यमब्रवीत् । १७७ तोण्डमान उवाच । भक्तानामपराधान्न गणयन्ति गुणाधिकाः ।। १८१ ।। तदनन्तर उनके वचनका सुनकर राजाने वैसा ही किया । स्वर्ण और रत्नसे वने हुए हजार तुलसीदलोंको कमसे श्री वेङ्कटेश सहस्र नाभसे उनके चरणों अर्पण करते हुए राजाने तीन मासतश् उनकी पूजा की इस प्रकार अत्यन्त पराक्रमी राजाके पूजा करनेपर भी नारायण पर्वतके स्वामिने वैमुख्य (मौन) महीं छोड़ा । तब वह राजा सर्वज्ञ भगवानसे दुःखपूर्ण वरन् बौसे । (१८०)