पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

743 क्षमस्व मम दौरात्म्यं भक्तस्य पुरुषोत्तम् । वरदावे वासुदेव भवाञ्छ्रे ष्ठतमो मतः ।। १८२ ।। दयां कुरु दयासिन्धो भक्तोऽरि भयापह । तोण्डमान बोले-दधिद गुणवाले पुरुष भक्तोंके अपराधायो नहीं गिनते हैं । हे पुरुषोत्तम ! मुझ भक्ती दुष्टताको आष क्षमा कीजिये । हे वाद्यदेव ! बर देनेमें आप सबसे श्रेष्ठ माने जाते हैं ! हे दया के समुद्र, भयनाशन ! भक्त के ऊपर दया कीजिये । (१८२) इत्युक्तस्तोण्डभानेन भगवान् वेङ्कटेश्वरः । १८३ ।। तदाह भारतीं राजन्नाकाशपथमाश्रितः । भक्ताश्च बहवः सन्ति नास्ति तत्सदृशो भुवि ।। १८४ ।। कर्म कृत्वा सुवीरं तु ब्रह्मलीपुत्रघातुकम् । प्रपित्ससि कथं परं दुःखाद्राजकुमार ! १८५ !! तवाग्रजोपकारेण जीवितं तु मया कृतम् । एवमाकाशगां वाणीं श्रुतवान् राजसत्तमः ।। १८६ ।। तदाऽऽह देवदेवेशं राजा मोहवशं गतः । हे राजन् ! तोण्डमान के हस प्रकार कहनेपर श्री वेङ्कटेश्वर, आकाशमें होकर वचन बोले-पृथ्वीपर भक्त बहुड हैं । पर तुम्हारे समान कोई नहीं; तथापि ब्राह्मणकी स्वी और पुत्रका घातरूप यह घोर कर्म करके, हे १ाजकुमार ! दुःखसे किस प्रकार पार पाजोगे ! तुम्हारे बड़ भाई उपकारके कारण मैंने उनको जिलाया है । इस प्रकारको आधाशवाणी सुनकर राजा भोहके वशीभूत हो श्रीनिवाससे बोले । (१८६) राजोवाच ---- 'कृतोपकाराः पुरुषाः न वदन्ति कृतं हरे ।। १८७ ।। को वदेद्धि कृतां सेवां मुढोऽपि गुणवर्जितः । मां विना न हि ते भक्तास्त्रिषु लोकेषु विद्यते ।। १८ ।।