पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

747 उस वक्रवर्ती राजाको घइड़ाबे, पैदल दौड़ते एवं कुलालके घरको चारों ओर पूछते हुए देखकर मार्गयें एङ्गनेवालोंने भगबद्भक्त कुलालको बतलाया । हे राजन ! वह भीम नामक कुलाल जिसकी भक्ति भगवान में है और जी सदा कृष्णकी सेवा करता है, यहीपर रहता है । (२०६) एवमुक्तः स लोकैश्च पथिकैः पृथिवीपतिः ।। २०७ ।। जगाम तस्य भवनं तोण्डमान् राजसत्तमः । तद्गृहाद्वहिरास्थाय स्तुतवांस्तद्गृहं नृपः ।। २०८ ।। द्वारतोरणमासाद्य एात गतविभ्रमः । तत: कुललो भ्रमितो जनैविज्ञापितस्ततः । ददर्श राजशार्दूलं पतितं प्राङ्गणे तदा ।। २०९ ।। पथिकगणसे इस प्रकार कहे जावेपर वह श्रेष्ठ राजा तोण्डमान उसके घर गये। उसके धर बाहर ठहरर राजाने उत्क्ष थरकी स्तुति की और द्धार के तोरणाके पास उाकर व्ह राजा बेहोश होकर गिर पड़े । तव भ्रममें पड़े हुए उस फुलालचे, लोगोंसे कहे जावैपर, उस श्रेष्ठ राजाको अपने आँगनमें गिरा हुआ। (२०९) क्रिसिदं भो महत्कष्टं राजाऽसौ पतितः कुत: । ममापराधो नास्त्यत्र तथाऽपि यमदण्डने ।। २१० ।। शक्तोऽसौ राजशार्दल: सुज्जोऽहं तस्य कर्मणि । नैवेद्यार्थ हरेस्तस्य घटानां शतकं मम ।। २११ ।। कथितं तेन भूपेन तदद्य प्रददामि तान् । एवं शूद्रे चोक्तवति राजा संज्ञामुपेयिवान् ।। २१२ ।। कोऽसौ भीमो हरेर्भक्तः कुलालः कृष्णतोषणः ? । तत्पादयुगलं वन्दे सततं साधुसम्मतम्' ।। २१३ ।।