पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 एतत्कौतुकमालोक्य ब्रह्मशानपुरोगमाः तुष्टुर्तुहृष्टमवसः स्रष्टारं सर्वदेहिनाम् ।। २३३ ।। देवदुन्दुभयो नेदुः खात्पेतुः पुष्पवृष्टयः । एवस्मिन्नेव समये विमानं प्राप्तमुत्तमम् ।। २३४ ।। विमानं प्राप्तमालोक्य श्रीनिवास: सतां गतिः । स्वकिरीटं ददौ तस्य शङ्खचक्रे च कौस्तुभम् । पीताम्बरमलङ्कारं कुलालस्य महात्मनः ।। २३५ ।। रमाया भूषणं तावत्तमालायाश्च सन्ददौ । इस कौतुक को देखकर ब्रह्मा, शिव इत्यादि प्रधन्न मन से सब जीवों के कदर्ताकी स्तुति क्षरदे लगे और देवतागण ढुंदुभो बजाश्रर आकाश से फूल बरसाने लगे। इसी सभय एक उत्तम दिमान आया । विमान को आया हुआ देखकर सन्तों की गति श्रीनिवासने उस महात्मा कुलाल को अपना किरीट यंख, चक्र, कौस्तुभ, पीताम्बर और बलङ्कार दिया एवं आभूषणों की लक्ष्मी के उस तमालिनी का दिया । भगवदनुग्रहेण कुलालद्भ्पत्योः सारुप्यप्राप्तिः दिव्यं िवमानमारूडौं िवष्णुना दत्तवैभवौ ॥ २३६ ॥ कुलालदम्पती भक्तौ पश्यतस्तस्य भूपतेः । जग्मतुर्विष्णुभवनं सायुज्यपदवीं गतौ ।। २३७ ।। कुलालपदवीं दृष्ट्वा तोण्डमाधूपसत्तमः । व्रीडितः पुण्डरीकाक्ष श्रीनिवासमभाषत ।। २३८ ।।