पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

754 हृषीकेश तथा निर्दोष श्रीनिवासकी आराधना कष्ट भगदान द्वारा पष्टले ठोध गये हुए सारूप्यको वह राजा प्राप्त हुषु । {२४२) एवं हरिस्तत्र चरिखमद्भक्षुतं कुर्वञ्जगन्मातृसमन्वितो गिरौ । आस्ते जगत्यौ च सुरौघपूजितो ददद्यथेष्टं च मनोरथान्त्सताम् ।। २४३ ।। देवताओं से पूज्य श्रीनिवास भगवान संसार में इस प्रकार के अद्भुत चरिते करते हुए एतं सन्तों के मनोरथों को पूर्ण करते हुए कलियुग में उस पर्वतपर ठछुरे हुए हैं । [२४३) इत्येवं कृथितं राजन्माहात्म्यं वेङ्कटेंशिक्षु । यः श्रणीतीदमाख्यानं मनोरथफलप्रदम । इह लोके सुखं भुक्त्वा सोऽथ याति हरेः पदम् ।। २४४ ।। इति श्रीभविष्योत्तरपुणे श्रीवेङ्कटाचलमाहात्म्ये कुलाल प्रशंसनं नाम चतुर्दशोऽध्यायः हे राजन ! इस प्रकार से श्रीवेङ्कटेश के इस भाहात्म्यको जो सुनता है इस लीग में सुख भोगझर अन्त में श्रीहरिके धामको जाता है । (२४४) इति भविष्योत्तरपुराणे श्रीवेङ्कटावलमाहात् चतुर्दशोऽध्यायः ।। श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ।। १ ।। श्रीवेङ्कटाद्विनिलयः कभलाकामुकः पुमान् । अभङ्गुविभूतिर्नः तदङ्गयतु मङ्गलम् ।। ९ ।। श्रीवेङ्कटेशार्पणमस्तु