पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

758 यं दृष्ट्वा नापरं स्थानं यं दृष्ट्वा नाएरो गिरिः । यं दृष्ट्वा तापरं तीर्थ यं दृष्ट्वा नापरं तपः ।। १७ ।। यं दृष्ट्वा नापरो देवो यं दृष्ट्वा नापरो मनुः । यं दृष्ट्वा नापरा भक्तिर्थ दृष्ट्वा नापरा गतिः ।। १८ ।। ययं दृष्ट्वा नापरं ज्ञानं यं दृष्ट्वा नापरं पदम् । यं दृष्ट्वा नापरो लाभो, यं दृष्ट्वा नापरः िप्रयः ।। १९ ।। यं दृष्ट्वा नापरं धाम साक्षादानन्दसान्द्रकम् । यं दृष्ट्वा नापरं ध्यानं समाश्चिरपि नापरः ।। २० ।। यं दृष्ट्वा तापरा मुक्तिः सर्वेन्द्रियमनोहरा । यं दृष्ट्वा नपरो नित्यो यस्य कालभयं न हि ।। २१ ।। यं दृष्ट्वा साधुरो विष्णुर्भक्त्या सर्वजगन्मयः । यं दृष्ट्वा त्रिविधं कृत्यं कृतवाक्षात्र संशयः ।। २२ ।। यं दृष्ट्वा नारो दाता रमेशान्नास्ति कामदः । यं दृष्ट्वा नापरं ब्रह्म सच्चिदानन्दविअहात् ।। २३ ।। यं दृष्ट्वा नापरो योगः छाष्टाङ्गः सर्वसिद्धिदात् । यं दृष्ट्वा नापरः पूर्णः सर्वगो वेङ्कटेश्वरात् ।। २४ ।। जिसको देखकर दूसरा स्थान नही है ! जिगी देखकर पर्वत नहीं है । जिसष्ठो देखकर दूसरा तीथै २हीं है । जिसको देखकर दूसरी तपस्या नहीं है । जिसको देखकर दूसरे देवता नहीं है। जिसको देखकर दुसरा अग्त नहीं है । जिसको देखकर दूसरी भक्ति नहीं है। जि3को देखकर दूसरी गति नहीं है । जिसकी देखकर दूसरा ज्ञान नहीं है । जिसको देखकर दूसरा पद नहीं है । जिसको देखकर दूसरा लाभ नहीं है ! जिसकी देखकर दूसरा प्रिय नहीं है । विसको देखकर साक्षात आनन्द का धाम दूसरा नहीं है । जिसको देखकर न दूसरा