पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

60; ज्ञाननिर्मलचित्ताढ्ययोगिमण्डलसेवितम् । सुखासीनं महादेवं रत्नसिंहासनोत्तमे ।। २९ ।। प्रणिपत्य कृपासिन्धुं पार्वतो पर्यपृच्छत । श्रीसूतजी बोले - अनन्त शिखरवाले निर्मल और उज्ज्वल कैलाश पर्वतपर ज्ञानसे निर्मल चित्तवाले यौगियोंके समूसे सेदित, २१नोंके उत्तम सिंहासनपर सुखसे बैठे हुए, कृप॥समुद्र श्रीमहादेवजीको पार्वतीजीने उनसे पूछा ! (३०) श्री पार्वत्युवाच देवदेव ! विरूपाक्ष ! त्रैलोक्यतिमिराह ! ।। ३० ।। तवान्त:कृरणानन्दरहस्यानुभव परम् । मुक्तिक्षेत्रेषु सिद्धानां मुक्तानां कर्मबन्धनात् ।। ३१ ।। तेषामानन्दसान्द्राब्धेरवाप्तिर्यत्र शङ्कर । तद्धाम गोप्यं त्वद्धयानवैभवानन्दमीश्वर ।। ३२ ।। पूर्णानन्दकृपादृष्टिरस्ति चेत्तव मे वद । श्री पार्वतीजी बोली-हे देवताओंके देव ! हे त्रिनयन ! हे तिलोक अन्धकारको नाश करनेवाले ! मुवितक्षेन्नमें कर्मबन्धनसे मुक्त हुए । सिद्धोंको जहाँपर पुर्ण शानन्दके समुद्रकी प्राप्ति हो, हे ईश्वर ! आपके अन्तःकरणकी आनन्द वैदेवाला रहस्य जहाँपर प्रत्यक्ष है, और जहां आपके ध्यानके विभक्का आनन्द हो, रा है, उस गुप्त धागको, हे शङ्कर ! यदि आपको पूर्ण आनन्द देनेवाली श्रुपादृष्टि है तो, मुझसे कहिये । (३) ईश्वर उवाच 'साधु पृष्टं त्वया देवि भक्तानां हितकाम्यया ।। ३३ ।। प्रियात्प्रियतरं मेऽस्ति तद्रहस्यं वदामि ते । ब्रह्माण्डमण्डले पुण्ये द्रविडे वेङ्कटाचले ।। ३४ ।।