पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

762 निद्रासमाधिसम्पत्तिनिवासः केवलं तपः । कृतकृत्यमभूज्जन् शेषाच्लनिवासिनः ! ४३ ।। प्रार्थयामो वयं नित्यं तं लिवासं नण किम् । तथापि भक्तिसंयुक्त कमचिार व्रतादिकम् ।। ४४ ।। साढ़े तीन करोड़ तीथों में यह पाय लाश करनेवाली, सुन्दर, पविज श्री वेङकटेश को श्रेष्ठ धाम के चारों ओर तीन योजनतक फैली हुई एवं चित्, आनन्द धन के समूहका मण्डलरूप मुक्तिकी भूमि है । वहां पर रहनेवाले जीवों एवं मनुष्योंका धन्य भाग्य है। उस सच्चिदानन्दका दर्शल सदा आनन्ददायक है । यह अद्भुत है! यह मद्भुत है ! इस वैकुण्ठ मण्डलमें निद्रः ही समाधि-सम्पत्ति है, निवास करना ही तपस्था है, और शेषाचल निवासियों का ही जन्म सफल है । दृम लोग भी सदा वहां रहने के लिये प्रार्थना करते हैं; मनुष्योंकी तो बात ही क्था ? तथापि भक्ति के साथ भन्की प्रसन्न करदेवाले, स्वामिके प्रीतिकारक व्रतादि (४ ) मन:प्रसादनं शक्त्या स्वामिप्रीतिकरं चरेत् । अन्नदानं महापूजोत्सवत्रैभवमुत्तमम् ।। ४५ । स्वामिप्रसादिकैङ्कर्यमानन्त्थायोपकल्प्यते । यत्किञ्चित्स्वर्णदातान्नपितृश्राद्धादिकर्म च ।। ४६ ।। अत्र स्थाने कृतं सर्वेभनन्तफलदं स्मृतम् । ज्ञानिनोऽज्ञानिनो वापि समानं भक्तिपूर्वकम् ।। ४७ ।। कालक्षेपार्थमुत्साहे कर्मणा बन्धनं न हि । चिरन्तनेषु क्षेत्रेषु मुक्तिपात्रमुदाहृतम् ।। ४८ ।। सायुज्यभुक्तिरानन्दप्राप्तिः श्रीशैलमस्तके । मुक्तिक्षेत्रेषु मुक्तानां स्वानन्दानुभवागमः ।। ४९ ।। तद्विष्णोर्वेङ्कटेशस्य परानन्दपदे स्थितिः । एतद्विचित्रभतैव वेङ्कटेश्वरमण्डले ।। ५० ।। वस्तुस्वभाववैचित्यात्परमानन्दकारणम् ।