पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

764 किमु गीर्वाणसिद्धेन्द्रह्माद्यौर्मुनिमण्डलैः । हे पार्वति ! सच्चिदानन्दकी उत्तम मूर्ति, कल्याण और गुण के समुद्र श्रीवेङ्कटेश हरिके ध्यानकी, अनन्त कल्पोंमें किये गये पाप अमूहको नाश श्रवणमातही से ब्रह्मानन्दको देनेवाली, महत्वको सुनो, उठ घामके ध्यान के फलकों मैं भी नहीं ह सsता हूँ ; स्वामीक्षा वह धरल विजिल और श्चन भनसे नहीं जानते योग्य है। गीर्वाण (देव) सिद्ध, इन्द्र , ब्रह्मा इत्यदि मुनियोंका भण्डलीकी बात ही क्गा ? अतएव रहस्यपूर्ण ध्यानकी गाइटता उत्तम है । (५८) क्षेत्रे चादिवराहस्य साक्षाज्ज्ञानभये शुभे । स्वामिपुष्करिणीतीरे निर्मलात्मभिरीडिते ।। ५९ ।। सार्धत्रिकोटिसंस्थानैः पुण्यतीर्थेः समावृते । पुण्यवृक्षलसत्पुष्पृश्रीगन्धतरुवासिते ।। ६० ।। पारिजातवनोद्यानरत्नमण्डलमण्डिते । नानाद्रुमलतारामपुष्पवाटीभिरावृते ।। ६१ !! निर्शरीदैवतापक्षिमृगाणां ध्वनिपूरिते । सभस्तदेवतासिद्धयोगिमण्डलसेविते ।। ६२ ।। रभ्ये मनोहरानन्दे भक्तिसारमहोत्सवे ! वैकुण्ठे विर जानद्यास्तटे बाधाविवर्जिते ।। ६३ ।। नवरत्नभोद्भूतसहस्रस्तम्भमण्डपे । जाम्बून्दभराक्लूसरत्नश्राकारभास्वरेः ।। ६४ ।। रत्नप्रभालसद्धेभवैचित्र्यविविधोज्ज्वले । चतुर्दिक्षु चतुर्धाम चतुर्मुक्तिफलप्रदम् ।। ६५ ।। अनन्तार्कसटिच्चन्द्रमण्डलोपरि मण्डलम् । दुनिरीक्ष दुराधर्ष दुःसहं देवंतादृशाम् ।। ६६ ।।