पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१68 तथा विजयसे युवश अभ्टाङ्ग सति ब्रह्मविद्याको देनेवाला, सन्त्र, यन्छ, महातन्त एवं देवताकी ििद्धका? कारण, छपने अंशावतारोंको भूर्तियोंको सब शक्तिरूपी फलको देने वाला, तीनों झालों में रहनेवाला, अनश्वर, नी प्रसिद्धिके लिये अपवे गुणोंको स्वीकार करता हुझा निरामय तथा मूर्तिमान ब्रह्म है । वैकुण्ठेन सहागतं क्षरमिदं श्रीवेङ्कटद्रिस्थलं पूर्वं ज्ञानवराहमूर्तिहरिणा भूम्या सहाधिष्ठितम् । लक्ष्म्यालिङ्गितरूपमद्य सगुणं कल्याणमास्ते दधत् शुद्धं ब्रह्म तदेव विश्वजनरस्थेऽव्ययानां प्रभुम् ।। ८७ ।। स्थानमें वैकुण्ॐके साथ आया हुआ तथा लक्ष्मीको शालिगल करता हुआ, संसार की सृष्टि, स्थिति और नाणुका स्वामी वही शुद्ध, ब्रह्मा धब सभुण एवं कल्याण रूप धारण करके रहता है ६ (८७) सर्वाध्यक्ष भहाविष्णु सर्वलोकैकनायकम् । कारुण्यानन्दबाहुल्थात्सर्वाश्चर्यमयं विभुम् । । ८ ।। आनन्दमूर्तिमानन्दमचिन्त्यैश्वर्यसंयुतम् । कोटिबालार्कसङ्काशं तडित्कोटिसमप्रभम् ।। ८९ ।। चन्द्रकोटिप्रभं रत्नजाम्बूनदपरिष्कृतम् । विमानदेवतामूर्तितेजोमण्डलसंयुतम् ।। ९० ।। दिव्यं विमानमारूढं स्थितं परमशोभनम् । सर्वोत्तमं महाप्रख्यं सर्वालङ्कारभूषितम् ।। ९१ ।। नीलजीमूतसङ्काशं पीताम्बरतडिद्वृतम् । रत्नतोरणविद्योतमानद्वार प्रभान्वितम् ।। ९२ ।। पञ्चायुधवरैर्दिव्यैमूर्तिमद्भिरुपासितम् । चण्डप्रचण्डप्रमुखैद्वारपालैरभिष्टुतम् ।। ९३ ।। सुनन्दनन्दप्रमुखैः पारिषचैः समन्वितम् । रविकोटिप्रकाशाढ्यं चन्द्रकोटिसूर्शीतलम ।। ९४ ।।