पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 { रावणस्य वधार्थाश्च पुरा सौगित्रिणा सह । हनूमता वेगवता सुग्रीवेण महात्मना ।। ४ ।। सह सैन्यैर्यदा पम्पातीराच्छोक्षित पादपात् । निर्जगाम तदा रामः शुभे श्रीवेङ्कटाचले ।। ५ ।। स्वामिपुष्करिणीतीर्थे स्नात्वा पश्चाद्रणे रिपुम् । रावणं सगणं हत्वा जयमापेति मे श्रुतम् ।। ६ ।। तत्सर्वं कथयिष्यामि श्रोतव्यमवधानतः । राजा दशरथ के पुत्र रामचन्द्र थे जो पद्माक्ष सर्व लक्षणों से युक्त तथा सर्व शास्त्र विशारद थे ? वही रामचन्द्र, रावण को वध करने के लिए लक्ष्मण, महावेग हनूमान, महात्मा सुग्रीव तथा सेना को साथ ले, वृक्षों से सुसज्जित पम्पातीर से जब निकलकर वेंकटाचल पर चले गये तब पहले स्वामिपुष्करिणी में स्नानकर बाद सगण रावण का वधकर विजय प्राप्त किया था, ऐसा हमने सुना है? घह सभी कथा मैं आप लोगों से कहता हूँ, आप लोग ध्यान से सुनिये ! (३-६) ऋश्यमूकाचलात्तस्माद्वानरैर्बहुभिर्तृतः ।। ७ ।। रावणस्य वधार्थाय कृतोद्योगः सकार्मुकः । शषाचलसमाप तु यदा रामस्समागतः ।। ८ ।। तदा सत्यञ्जनादेवी वायुसूनोर्महात्मनः । जननी पुरतो गत्वा रामं रक्तान्तलोचनम् ।। ९ ।। नमस्कृत्य महाभागा वचनं चेदमब्रवीत् । प्रतीक्षन्ती महाबाहो त्वदागमनमद्भुतम् ।। १० ।। तिष्टाम्यस्मिन्गिरौ राम मुनयोऽपि च कानने । तपः कृर्वन्ति सततं त्वदागमनकाङ्क्षया ।। ११ ।। तान्सर्वान्समनुज्ञाप्य गन्तुमर्हसि सुव्रत इत्युक्तः प्राह रामोऽपि हनूमन्मातरं प्रति ।। १२ ।।. ...