पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवेङ्कटेशकै निस्ट, गङ्गारू, श्रीसुवर्णमुद्धीकें स्वगं और मोक्षको देनेवाले तटपर मेरा नवाल हो इससे मुझे सन्तोष है; ब्रह्मा और वहत्यसे प्रणाम किये गये श्रीपालस्तित्पलरूपो कैलास एवं कैवल्यमें रहनेवालों के बीच में अनन्त महिमावाले योगीश्वरॐ लिये भी यह दुर्लभ है । (१५०) 777 तारं नतिं समुद्धृत्य श्रीपूर्व मन्त्रमुच्चरेत् । हवाक्षरमिदं देवि सर्वगोप्यं हृदि स्थितम् । त्वयि लोहात्समाख्यातं भरानन्दपदप्रदम् ।। १५० ।। नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे । वासुदेवाय शान्ताय श्रीनिवासाय मङ्गलम् ।। १५१ ।। मन्त्रध्यानमिदं कृत्वा पश्चान्मन्त्रमिदं वदेत् ।। नमः श्रीवेङ्कटेशाय नमोऽन्तं वा समुच्चरेत् ।। १५२ ।। तार (ॐ) को पछ्ले कहकर पश्चात नति (नमः) कहे; पुन: श्री ओर गन्त्रका उच्चारण करे; हे देवि! वह वाक्षर {ॐ नमः श्रीवेङ्कटेशाय) हृदय में एखते हुए सबसे छिपाके योग्य है इस उत्तम आनन्दछे देनेवालेको तुम्हारे स्नेहसे प्रगट किया है ! सुद्ध ज्ञानस्वरूप, वासुदेव, शान्त , “नमः श्रीवेङ्कटेशाय' इस मन्त्रका ध्यान करके पीछे इस भन्को कहे-“नमः श्रीवेङ्कटेशाय' अथवा “नमः” अन्तमें उच्चारण करे (श्रीवेङ्कटेशश् नभः ) । (१५२) अष्टाक्षरभिदं ख्यातं भुक्तिमुक्तिफलप्रदम् । रहस्यं सर्वमन्त्राणां गोपनीयं प्रयत्नतः ।। १५३ ।। स्वामिपुष्करिणीस्रानं वेङ्कटेश्वरदर्शनम् । भहाप्रसादस्वीकारस्त्रयं त्रैलोक्यदुर्लभम् ।। १५४ ।। सर्वत्र कीर्तयेत्प्राज्ञः स्वामिपुष्करिणीं पराम् । सुवर्णमुखरी दिव्यां वेङ्कटैश्वरमव्ययम् ।। १५ ।। अज्ञानान्धतमः सूर्य पापिनां तु न रोचते । एतत्सूक्ष्मतरं पुण्यं योगिनामपि दुर्लभम् ।। १५६ ।। 99