पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

778 यह अष्टाक्षर मन्छसिद्ध, भोग और मोक्षको देनेवाला, सद् भन्त्रका रट्टस्य और यत्नपुवैक गुप्त रखने योग्य है । {१) स्त्रापुिष्करिणीका स्नान, (१) श्रीवेङ्कटेश के ६र्धन, और (३) महाप्रषदको पाना- ये तीनों वस्तुएँ तीनों लोकों में क्षुर्लभ है । बुद्धिमान् उत्तम स्वामिपुष्करिणी, स्वर्गीग्र सुवर्णमुखरी एवं अध्यथ श्रीवेङ्कटेशश् सर्वत्र कीर्तन श्रे; यह अत्यन्त ही सूक्ष्म, पवित्र , गोगियोंके लिये भी दुलैन, अज्ञानरूपी अन्धका के लिये सूर्य और पाश्यिोंकी नहीं अच्छा लगनेवाला है । (१५६) वामिपुष्करिणीं गङ्गां सुवर्णमुखरी पराम् वेङ्कटेश हरिं सेतुं सर्वतीर्थेषु संस्मरन् ! १५७ ! महापातकसङ्घेभ्यो मुक्तः प्रज्ञानवान् भवेत् । एतत्स्थूलं महापुण्यं पापिनां तु न रोचते ।। १५८ ।। स्वामिपुष्करिणी, गङ्गा, उत्तम सुवर्णमुखरी, श्रीवेङ्कटेश हरि एवं सेतुको उब तीयों में स्मरण करनेवाला अनुष्य महापाश्वे समूइसे मुक्त होकर बुद्धिमान हो जाता है। यह स्थूल, मापबिन्न, पापियोंको नहीं अच्छा लगचेवाला है . (१५८) स्वामिपुष्करिणीतीर्थ दिव्यौषधरसायनम् । वैद्यः श्रीवेङ्कशोऽयं मृत्युरोगनिकृन्तनः ।। १५९ ।। यावद्वेङ्कटनायकस्य शिखरप्राप्तिर्न वै योगिनां तावज्जन्मजरादिदुःखनिलयः संसारकोलाहलः । ब्रह्माण्डान्तपरिभ्रमत्कृतमहापुण्यौधचन्द्रोदये सत्सङ्गामृतसेवनाद्धरिमये प्रीतिर्भवेद्वेङ्कटे ।। १६० ।। यावन्नास्ति समस्तलोकरमणः श्रीवेङ्कटेशाभिधः स्वानन्दानुभवस्थिरोऽमलधियां योगीश्वरणां नृणाम् । नानायोनिषु गर्भवासभसुखं विण्मूत्रशोकाकुल सम्प्राप्याशु विनाशदुःखनरकांस्तावद्भवाब्धौ स्थितिः ।। १६१ ।।