पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

779 स्वामिपुष्करिणी तीर्थही दिव्य (स्वर्गीय) रासायनिक औषधि है, मृत्युरोगको छुड़ानेवाले वैद्य यह श्रीवेङ्कटेश ही है । श्रीवेङ्कटाचलले शिखापर जबतक योगियोंका आना लहीं होता तवतक, उनके जन्म-जरा इत्यादि दुखोंके घर संसारका कोलाहल रहता है । सम्पूर्ण ब्रह्माण्डमें घूमते हुए किये गये पुण्यरूपी चन्द्रोदयमें सत्सङ्गरूपी अमृत सेवनले श्रीहरि वेङ्कटे में प्रीति होता है ! व तक सभस्त संसारके प्रिय श्रीवेङ्कटेश झपने आनन्दके अनुभव नहीं ठहरे है, जबतक, निर्मल बुद्धिवाले योगीश्वरों एवं मनुष्योंकी अनेक योनियोंने विष्ठा, मूत्र और शोकते आकुल गर्भवासका दुःख प्राप्तकर विनाशु दुःखरूपी नरक या संसारसागर रहना होता है : (१६) आख्यानं देवतागोप्यं ब्रह्मगोप्यं समासतः । इदमेव ममानन्दं ध्यानं हृदयगोचरम् ।। १६२ ।। अस्य श्रीवेङ्कटेशस्य सीमायां यात्रिके जने । वाङ्मनः कायवर्गेण ये कुर्वन्ति नराधमाः ।। १६३ ।। उपद्रवं च घातं च द्रव्यं चापहाररिन्त ते । रौरवादिषु सर्वेषु नरकेषु च दारुणम् ।। १६४ ।। ब्रह्मकल्सहस्रान्तं पच्यन्ते नात्र संशयः । भक्तच्या श्रीवेङ्कटेशस्य सीसारक्षाँ कृरोति यः ! १६५ ।। स एव राज्यकर्ता स्याद्देहान्ते मुक्तिभाप्नुयात् । परमानन्ददं ध्यानं कृत्वान्न भुज्यते मया ।। १६ ।। त्वया समो नैव नैव ध्येयो ब्रह्माण्डगोलके । सत्यं श्रीवेङ्कटेशस्य समः कालत्रयेऽपि वा ।। १६७ !! इस श्रीवेङ्कटेशकी सीमाओं यात्रा करनेवाले मनुष्यों के साथ जो कोई दुष्ट मनुष्य वचन, मन और शरीर गर्वसे उपद्रव वा धात करते हैं अथवा द्रव्य हृरण करते हैं। वे रौरव इत्यादि सब कठिन नरकों में ब्रह्माझे हजार कल्पपर्यन्त यातना भोगते हैं-इसमें सन्देह नहीं है। जो वेङ्कटेशकी सीमाकी रक्षा भक्तिसे करता है यही राज्यका करनेवाला है और शरीरके झुन्त मुक्ति पाता है। परम् आनन्द