पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/७९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीसूत उवाच अष्टादशपुराणेतिहासात्ामुपधर्मिणाम् ।। १७४ ।। पुराणानां स्मृतीनां च सर्वेषां श्रुतिसारिणाम् । अविलोपनिषत्सारवेदान्तानां मुनीश्वराः ।। १७५ ।। यज्ञदानतपः कर्मवतन्त्रजपार्चनैः ।। १७६ !! आजन्म नैमिशारण्यकृतपुण्यैरनेकशः। भवतामागतं हस्ते साक्षात्संसारमोचकम् ।। १७७ ।। श्रीसूली बोले-हे मुनीश्वरो ! अष्टादश पुराण, इतिहास, उपपुराण, स्मृति और सब वेदों सार भूत मस्त उपनिग्दों सार वेवान्तोंके सुनते, भक्ति और विरागके देनेवाले योगके करने, यज्ञ, दान, तप, कर्य, ब्र, मन्त्रजप, और पूजाके झरने, तथा जन्मपथ्र्यन्त नैमिषारण्यमें थनेक प्रकारले पुण्य करनेसे साक्षात संचारको छुङ्गानेवाला यह आपके हाथ में अया है । (१७७ ) वैकुण्ठस्थानशेषाद्रि प्राप्तिरूपं महत्फलम् । अहं गोप्यधिदं वेद्मि शुको वेत्ति न चापरः ।। १७८ ।। भद्गुरोः कृपयाऽधीतमुक्त च भवतो द्विजाः । गच्छध्वं मुनयः सर्वे सस्त्रीवृद्धाः सबालकाः ।। १७९ ।। समाप्य सत्रं सकलं विलम्बो भास्तु शीघ्रतः । तत्र गत्वोपवासेन स्नात्वा स्वामिसरोवरे ।। १८० ।। नत्वाऽद्य भूमिवाराहं ज्ञाचक्षेत्रनिवासिनम् । दिव्यं विमानमाश्चर्य नत्वा श्रीवेङ्कटेश्वरम् ।। १८१ ।। प्रदक्षिणनमस्कारैः स्तुत्वा स्तोत्रैः प्रणम्य च । नैवेद्यदानधर्मेश्च पूजां कृत्वा च भक्तितः ।। १८२ ।।