पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/८००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

782 मौनव्रतमथ त्यक्त्वा क्षापूर्वं वर प्रदम् । सम्प्राथ्र्य निवसामोऽत्र श्रूयात्तेऽनुग्रहो महान् ।। १८३ ।। इत्येवं काबवाक्वितैश्विासं क्षत्यमीरितम् । कुरुध्वं त्वरया भवत्था यूयं वैकुण्ठवेङ्कटे ।। १८४ ।। वैकुणका स्यान श्रीशेषाचलकी प्राप्तिरूनी, सिगोप्य, इस बड़े फाको मैं जानता हूँ, श्रीशुकदेव जानते हैं दूसरा नहीं जानता, हे ब्राह्मणी ! अपने गुरुझी कृपासे पढ़ा हुआ आपसे कह दिया ! सब सत्र (शज्ञ ! को शीघ्र ही समाप्त करके स्त्री, बृद्ध और बालकोंके स्राध दहाँ जाकर, तपवासपूर्वक स्वामिसरोवर स्नानकर पहले ज्ञान क्षेत्र के निवासी भूमिवराह् एश्वात स्वर्गीय अद्भूत विमानको प्रणामकर प्रदक्षिणा एवं नमस्झारपूर्वक स्तुति, नैवेद्य, दान तथा अन्यान्य समर्पणके धर्मोके भक्तिपूर्वक वद श्रीबेङ्कटैश्वरकी पूजा करके, मौन व्रतको छोड़कर क्षभापूर्वक प्रार्थना करे-“आपका बहुत अनुग्रह ही हमलोग यहां रहेंगे ।' इस प्रकार कार्म, भन और छचनसे सत्य कहा हुझा वां (श्रीवेङ्कटावलमें) शीघ्रता और परमानन्दसान्द्राब्धौ क्रीडध्वं सुनिपुङ्गवाः । समस्तदेवतासिद्धसन्निधावात्मवेङ्कटे ! १८५ ।। स्वामिना क्षेत्रपालेन सुप्रसन्नेन रक्षिते । निवासमपि निविश्नं कुरुध्वमविशङ्कया ।। १८६ ।। तयोरनुग्रहेणैव वैकुण्ठक्षेत्रपालयोः । भद्र वो वसतां नित्यं शाश्वतं भवति द्विजाः ।। १८७ ।। अस्मिन् क्षेत्रे कृतानां च महतां पापकर्मणाम् । क्षेत्रपालस्य शूलाग्रे यातना चक्रवद्भवेत् ।। १८ ।। युगान्तं क्षणमात्रेण तेषां कालस्तु गच्छति । पापान्ते मुक्तिरस्त्येव वेङ्कटाद्रौ न संशयः ।। १८९ ।। हे मुनियों श्रेष्ठ ! परम आनन्द-धनके समुद्रमें आप लोग क्रीड़ा . कीजिये । समस्त देवता और सिद्धोंके समीप, अपने पापके. नाश करनेवाले सुप्रसन्न स्वामी