पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
श्रीस्कान्दपुराणे एकादशोऽध्यायः


भगवद्भर्णिताऽकाशगङ्गातीर्थस्नानकालः



श्रीभगवान्- मयि भक्तिर्हढा तेऽतु रामानुज ! महामते !।
शृणु चाप्यपरं वाक्यं उच्यते ते मया द्विज! ॥ ३०

मेषसङ्कमणे भानोः चित्रानक्षत्रसंयुते ।
पौर्णमास्याश्च गन्नायां कानं कुर्वन्ति ये जनाः ॥ ३१

ते यान्ति परमं धाम पुनरावृत्तिवर्जितम्
वियदङ्गासमीपे त्वं वस रामानुज द्विज ! ॥ ३२

एनमारब्धदेहान्ते मत्स्वरूपमवाप्यसि ।
बहुना किमिहोक्तेन वियद्बले शुभे ॥ ३३

स्नान्ति ये वै जनः सर्वे ते वै भगवतोत्तमाः ।
भवन्ति मुनिशार्दूल! नात्र कार्या विचारणा ॥ ३४

मान.--
'कलक्षणा भगवता श्यन्तं केन क्रमेण ।
एतदिच्छाम्यहं श्रोतुं कौतूहलपरों। यतः या ॥ २५

भगवद्वणिंत भागनेलक्षणानि



अंभगवान्-- 'रम भागवतानान्तु शृणुष्व मुनिसत्तम !।
व तेषां प्रभाक्तु शक्यते नाब्दकोटिभिः ॥ ३६

ये हिताः सर्वजन्तूनां गताऽसूया विमसराः ।
ज्ञानिनो निःस्पृहाः शान्ताः ते वै भागवतोत्तमाः ॥ ३७

कर्मणा मनसा वाच। परपीडां न कुर्वते ।
अपरिमहशीलश्च ते वै भागवतोतमः ॥ ३८

सत्कथाश्रवणे येषां वर्तते सान्त्रिकी मतिः ।
मत्पादाम्बुजभक्ता ये ते वै भागवतोत्तमाः ॥ ३९