पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७९
श्रीस्कन्दपुराणे (तृतीयभागे) चतुर्थोऽध्यायः


तदद्भुतमुपश्रय मुनयो हृष्टमनसाः ।
भिवन्द्य मुनिश्रेष्ठ मैत्रावरुणमब्रुवन् ॥ १०

सुवर्णञ्चखट्टादनाय अगस्त्यं प्रति महर्षिप्रार्थना

मुनय -- आश्चर्याणां महार्थं मङ्गलानाञ्च मङ्गलम् ।
तवैव शोभते दिव्ये वचरित्रं कृपानिधे ! ॥ ११

तव हुङ्कारमात्रेण भ्रष्टो देवाधिरज्यतः ।
नहुशः काटतां प्राप ततश्चिन्न न विद्यते ॥ १२

समावृतधचक्र फलस्यताडितश्वरः।
फिन्को त्रिश्चते चित्रं यदवश्चुकीकृतः ॥ १३

सूर्यमार्गनिरोधार्थं प्रवृत्तो विन्यभूधरः ।
त्वया प्रशातिं गमितः किन्तो विद्यते परम्? ॥ १४

तवङ्गतानि कर्माणि कः स्तोतुं प्रभवेद्भुवि।
मन्महाभययोगाची प्राप्तोऽसीति शरीरिणाम् ॥ १५

क्यं कृतार्थाः सञ्जातः मैल यये यन्महामुने।
निवसामोऽत्र भवता सनथा श्रमस्थले ॥ १६

घण्य हि यन्यतो दूरे विषयोऽयं द्विजोत्तम।
सभतवतुपूर्णाऽपि नदीहीन न राजते ॥ १७

विमलन्चनदीननेनमुना हतमना
अनीके जनपदे वासादजननं म् ॥ १८

परिपकनु भाग्यन अलाकं समुपस्थितः ।
यदादिष्टोऽसि विबुधैः प्रवर्तय महानदीम् ॥ १९

प्रवर्तिताय देशेऽस्मिन् महानद्य तवानघ !!
कदा नु खलु यास्यामः कृतज्ञानाः कृतश्रुतम्? ॥ २०