पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७६
श्रीवेङ्कटाचलमाहात्म्यम्


बाणस्य ब्रह्मथोन्यां स्तुमिच्छ। प्रशस्यते ।
तथायंषच वणन वजते प्रशस्यते ॥ १६९

विपरीतमिमं मन्ये धमे यागं द्विजन्मनाम् ।
शरीरं तव विप्रेन्द्र! वेदपूतं विशेषतः ॥ १७०

नुकाले च यन्मतुः तव पित्र। समगमे ।
रेतः सृष्टं वेदपूतं गर्भाधानमिदं विदुः ॥ १७१

सीमन्तं कल्पयामासुः मन्त्रैर्मेदमयैर्द्रज ।
दशमे मासि सम्प्राप्ते प्रसूत जननी नव । १७२

तदा पिन जातकर्म कृतं नाम च मन्नवत् ।
अन्नप्राशनचौलादि ब्रह्मवाचनपूर्वकम् ॥ । १७३

अग्निसाक्षिविधानेन प्राप्तः कृतो भकन् ।
अधीतवेदशास्त्रः सन् आहितमित्रते स्थितः ॥ १७४

एतादृशस्य देहस्य मया सङ्गः कथं भवेत् ?।
कथं हरिकथाः श्रव। पाविते मासिक तव ॥ १७५

इयर्पितसुगन्धेन पाक् जठरं तव ।
वासुदेवार्पितानेन पवित्रं पुरुषर्षभ! ॥ १७६

कृष्णार्चनप्रसन्नेन करौ पावनतां गतौ ।
हरिनामकलापेन जिह्र ते पावनम्भिका ॥ १७७

पुण्यक्षेत्रानुचरेण पादौ ते पावनीकृती ।
एतादृशेन देहेन कथं स प्रशंससि ? ॥ १७८

ममापि शृणु माहात्म्यं देहस्यामिनदोषिणः।
अधाच्यवचनैः तैः जिह्व। मे दधते सदा ॥ १७९

सुरामांसाशनेनैव जठरे गुदममागतम् ।
व्यभिचारकथालापात् कथं मे लिथिलीकृतौ ॥ १८०