पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२४
श्रीवेङ्कटाचलमाहात्म्यम्


तदक्ष स्वं महाबाहो ! सुखं गच्छ स्वमालयम्'
इत्युक्तोऽपि तया देव्या निधदेन्द्रकृतिर्हरिः ॥ ३५

निश्कृय च तद्वक्यं इयस्थः पुनरापतत् ।।
ह्यमनागतं वीक्ष्य सा बाल वाक्यमब्रवीत् ॥ ३६

पंजावती

'स्य च पितरौ बभून् भ्रातृमुख्यान् वने चरन् ।
अनाथो म्रियसे व्यर्थं किमर्थं काकभाजनम् ।
इति तस्या वचः श्रुत्वा तामूचे वारिजेक्षणः ॥ ३७

श्रीनिवास-‘विधिना लिखितं यत न तद्यथं भविष्यति ।
जयो वाऽपजयो वा स्यात् त्वयि भोगं करोम्यहम् ॥ ३८

इत्युक्त। कोपताम्राक्षी सखीभिः परिवारिता ।
तर्जयन्ती जगद्योनिं शिलपाणिः समागमत् ॥ ३९

ताडयामास गोविन्दं शिवं धैः शीघ्रगत्वरैः ।
ताड्यमानः शिल्लवधैः न्यपतद्वराट् स्वयम् ॥ ४०

त्यक्ताऽङ स हयं दृष्ट। मुक्तकेशो मुहुर्मुहुः ।
फ्यन् पश्यन् दिशः सर्वः भग्नमद्विश्रमनिष ॥ ४१

‘इयो वे सङ्कटं प्राप्तो ममात्रकृतसन्निधेः।
इत्युचरन् रमाकातो जगामोरुरदिखः ॥ ४१

आरूढसोपानगणो गिरेर्विभुः विडम्बयन् लोकमवाप शय्याम् ।।
प्राप्याधिनयुतोऽपि माधवो यथा युगान्ते वटपत्रशायी ४२

इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये पझावतीश्रीनिवासयोः


पपरं संवदादिवर्णनं नाम सप्तमोऽध्यायः