पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४९
श्रीभविष्योतरपुराणे नवमोऽध्यायः


सत्यलोकाधिपयश्च सीतावावलम्बिने ।
तस्माद्वरिष्ठ ते कर्म मुने! तापसपुञ्जय! ॥ १९२

एवमुक्ता सुभद्राणि वाक्यानि विविधानि च।
ततः प्रोवाच भगवान् कक्षे किं भाति भानुवत् । ॥ १९३

श्रीनिवासमन्निधौ चिन्नृषनेनिशुकोक्तविधाहोदन्तः

श्रीशुकः

‘राजराजेन लिखिता। पत्रिका पुरुषोत्तम! ॥ १९४

प्रोक्तं तव महाभाग ! पूर्वमेवास्य कारणम् ।
इत्युक्तः सन् रमाकांतः पत्रिकां शिरसा दधौ ॥ १९५

श्रीनिवास-'कुशली वर्तते राजा भार्या तस्य पतिव्रता ।
आता तस्य महाभागपुत्रतय विशां पतेः ॥ १९६

श्रीशक:-

‘सर्वन्तु कुशलं तस्य भगवन्! भूतभवन ! ॥ १९७

वियनृपं प्रति श्रीनियमविलिखितशुभपत्रिका

एवमुक्तः पपठाथ पत्रिकां पुरुषोतमः।
पठन् हृष्टमन भूख बचमूचे मNपतिः ॥ १९८

श्रीनिवास:-'पत्रिका लिख्यते विप्र! भयऽऽकाशनृपाय च ।
स्वद्वचमनुसृत्यैव रसः प्रीतिविध यिका ॥ १९९

ततः स पत्रं पुरुहूतमित्रं वयं रिलेखथ महार्थसंयुतम् ।
अत्यन्तसंहृष्टमनःप्रसूचक कृष्णावतारे प्रति रुक्मिणीमिव ॥ २००

‘राजाधिराजपूज्याय सुधर्मतनयाय च ।
नमो नमोऽतिभवश्चैव कृवंय पत्रिकऽधुन॥ २०१