पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८५
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


ततः प्रोवाच भगवान् त्वरितं हव्यवाहनम् ।
श्रीभगवान्- 'क्षण द्रक्ष्यान्नज ।कदि पच बाहसमन्वितः १३९

इति नरायणवचः श्रुत्वाऽमितमभाषत ।

अग्निः

'पाकार्थ भाजनं कृष्ण ! नास्येकमपि मे हरे ! ॥ १४०

कथंः पाको म्हाराज! बहूनां भक्तवःसल!
इति तस्य वचः श्रुव। शङ्कणैनिं प्रत्यभाषत ॥ १४१

श्रीभगवान् -

भवतां भवने तF । किञ्चिते महोसवे ।
भाजननि महाभाग! वर्धन्ते वटवीजनत्। ॥ १४२

मम कथागममये भण्डमेक ने दृश्यते ।
दैवमेव परं मन्ये सर्वेषां सर्वसधने ॥ १४३

उपाय शृणु सप्तस्य ! पार्थ भाजनैर्विना ।
अने स्वामिसरोमध्ये सूयं पापविनशने ॥ १४४

वियद्गङ्गाजलं वढे ! परमाने गुडान्वितम् ।।
देवतीर्थे शाकमग्ने! तुम्बुतीर्थे तु चिन्नकम् ॥ १४५

कुमारिकतीर्थे भक्ष्याणि विविधानि च ।
पाण्डुतीर्थं च कर्तव्यः तिंन्त्रणीस उत्तमः ॥ १४६

व्यञ्जनस्यन्यतीर्थेषु कदमूलफलैः सह ।
क्रियतां लेह्यपेयानि तीर्थावन्येषु पवक ! ॥ १४७

इति देवस्य वचयनि प्रशशंसुर्महर्षयः ।
तथा च कृन् जातवेदः वेदविशारदः ॥ १४८

एवं विचित्रकर्माणि हेउँछुष्ठसिनः ।
युगानुसारिणस्तस्य तद्वनबिडवनम् ॥ १४९

25