पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८६
श्रीवेङ्कटाचलमाहात्म्यम्

अचिन्यं देवताक” अभाअनसगोचरम् ।

अग्नि

दध्योदनतिलान्ने च परमनं मधुस्रवम् ॥ १५०

माषापूषाः गुडापूपाः शकद्रयमतः परम् ।
सर्वे सुपकतां नीतं त्वत्प्रसादेन केशव! ॥ १५१

आमन्त्रय द्विजेन्द्रांश्च सुरानपि मुनीनपि ।
असिवाणीं समर्थं श्रीनिवासो निरामयः ॥ १५२

सप्रेषयच्छिवमृतं षण्मुखं मिथिलेश्वरः

श्रीशेषद् कश्यपादिभ्यो ब्रह्मादिकृतोपचप्रकारः
स जगामातिवेगेन जपतोऽग्निपरायणान्॥ १५३

ब्राह्मणा वेदविदुष: आजुहाव जनाधिप!।
पाकः सपूर्णतां प्राप्तः उतिष्ठत सुरद्विजाः !" ॥ १५४

इति तेन समझनः कश्यपाद्रिपुरोगमाः।
देवाश्च निकटं तस्य पाकस्थानस्य मेजरे ॥ १५५

विभज्य तत्र विधिवत् पात्रभूतान् पृथक्पृथक् ।
पङ्क्तीश्च कारयिर्वाऽथ तारतम्यानुसारतः ॥ १५६

पात्राणि व्यस्तृणोच्छभुः पात्रापात्रविचक्षणः।
पाण्डुतीर्थं समारभ्य श्रीशैलवधि भूसुराः ॥ १५७

देवश्च निविडीभूताः तसिन कृणमहोत्सवे ।
स्थिता देवद्विज तत्र स्वस्वपात्रिन्तिके पृथक् ॥ १५८

तदाह भगवत् रजन्! ब्रह्माणं चतुराननम् ।
श्रीभगवान्

‘अनर्पितं न दातव्यं देवानाच द्विजन्मनाम् ॥ १५९