पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
श्रीस्कान्दपुराणे प्रथमोऽध्यायः

 सुवर्णमुखरीतीरे लक्ष्मीपतिनिवासभूः ।
 वेङ्कटाद्रिरिति ख्यातः सर्वलोकेषु पूजितः॥ ८४

 तस्मिञ्छेषगिरौ पुण्ये सुरासुरनमस्कृते ।
 बालहत्यासुरापानस्वर्णस्तेयादिनाशके ॥ ८५

 स्वामिपुष्करिणी चेति सर्वपापापनोदिनी ।
 उत्तरे श्रीनिवासस्य वर्तते मङ्गलप्रदा ॥ ८६

 तं गत्वा वेङ्कटं शैलं स्वामिपुष्करिणीं शुभाम् ।
 स्नात्वा सङ्कल्पपूर्व तु वराहस्वामिनं हरिम् ॥ ८७

 सेवित्वा पश्चिमे तीरे निर्गत्य हरिमन्दिरम् ।
 गत्वा तत्र विधानेन स्वर्णाचलनिवासिनम् ॥ ८८

 श्रीनिवासं परं देवं भक्तानामभयप्रदम् ।
 शङ्खचक्रधरं देवं वनमालाविभूषितम् ॥ ८९

 दृष्ट्वा निर्धूतपापोऽसि संशयं मा कृथा द्विज !' ।
 शाकल्येनैवमुक्तस्तु काश्यपो मुनिपुङ्गवः ॥ ९०

 गत्वा वेङ्कटशैलेन्द्रं सुरासुरनमस्कृतम् ।
 पुष्करिण्यां शुभायान्तु स्नातो नियमपूर्वकम् ॥ ९१

 स्वस्थोऽभूत्कश्यपो विप्रो भिषग्विद्याब्धिपारगः ।
 सर्वे बन्धुजना विप्राः काश्यपं ब्राह्नणोत्तमम् ॥ ९२

 पूजयित्वा विधानेन पूज्योऽसि न च संशयः ।
 एवं वः कथितं विप्रा वेङ्कटाचलवैभवम् ।
 यः शृणोति नरो भक्या विष्णुलोके महीयते ॥ ९३

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचलस्थस्वामिपुष्करिणी-


माहात्म्ये काश्यपदोषनिवृत्तिर्नाम प्रथमोऽध्यायः ।