पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७३
श्रीस्कान्दपुराणे तृतीयोऽध्यायः

अथ तृतीयोऽध्यायः


***


धर्मगुप्तचरित्रवर्णनम्



भूयोऽपि सम्प्रवक्ष्यामि स्वामितीर्थस्य वैभवम् ।
युष्माकमादरेण ह नैमिशारण्यवासिनः! ॥ १

नन्दो नाभ महाराजः सोमवंशसमुद्भवः ।
धर्मेण पालयामास सारन्तां धरामिमाम् ॥ २

तस्य पुत्रः समभवत् धर्मगुप्त इति स्मृतः।।
राज्यरक्षाधुरं नन्दो निजपुत्रे निधाय सः ॥ ३

जितेन्द्रियो जिताक्षरः प्रविवेश तपोवनम् ।
ताते तपोवनं याते धर्मगुप्ताभिधो नृपः ॥ ४

मेदिनीं पालयामास धर्मज्ञो नीतितत्परः ।
ईजे बहुविधेयीः देवानिन्द्रपुरोगमान् ॥ ५

ब्राह्मणानां ददौ नितं क्षेत्राणि च बहूनि सः ।
संवें सधर्मनिरताः तस्मिन् राजनि शासति ॥ ६

कदाचिनभवत्पीड तस्मिंश्चोरादिसम्भवा।
कदाचिद्धमेगुप्तोऽय आरुख तुरगोत्तमम् ॥ ७

बनं विवेश विप्रेन्द्राः! मृगपारसकौतुकी ।
तमालतालहिन्तालकुरवकुलदिङ्मुखे ॥ ८

विचचार वने तसिन् सिंहव्याघ्रभयानके ।
मत्तालिकुलसनादसम्मूच्छितदिगन्तरे ॥ ९

कहाकुमुदनीलोत्पलवनाकुले ।
तटके रससपूर्णे तपस्विजनमण्डिते ॥ १०