पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
श्रीवेङ्कटाचलमाहात्म्यम्



नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ।
गीन्ती सट्टहासं स कपयन्ती च रोदसी ॥ १५

अनुद्घनतया सोऽयं बभ्राम जगतीतले ।।
एवं अमन् भुवं सर्वं कदाचिसुमतिः स्वयम् ॥ १६

स्वग्रामं प्रपयौ भीत्या विप्रवन्धुर्दरस्मवान् ।
अनुहुनतया भीतः प्रययौ स्वगृहं प्रति ॥ १७

बसहयऽप्यनुद्रुत्य तेन साक गृहं ययौ ।
पितरं रक्ष रक्षे ' ति सुमतिः शरणं ययौ ॥ १८

मा भैषी' रिति तं प्रोच्य पिता रक्षितुमुचतः ।
तदानीं ब्रवहत्येयं तत्ततं प्रत्यभाषत। ॥ १९

ब्रह्महत्याः-- मैव स्वं प्रतिग्रहीष्व यज्ञदेव ! द्विजोत्तम!।
असैौ सुरापी स्तेयी च ब्रहः। चानिपातकी ॥ २०

मातृद्रोही पितृदेही भार्यायागी । च पानकी ।
किरातीसऊदुष्टश्च लेने मुञ्च दुरामकर ॥ २१

द्वासि चेदिमं विप्र! महापातकिनं पुतम् ।
त्वद्भार्यामस्य भार्याश्च त्वाञ्च पुत्रमिमं द्विज! ॥ २२

भक्षयिष्यामि वेशव तस्मान्मुञ्च सुतं त्विमम् ।
इमं त्यजसि चेत्पुत्रं युष्मान् मुञ्चामि साम्प्रतम् ॥ २३

नैकस्यार्थे युतं हन्तुं अर्हसि त्वं महामते!।
इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम् ॥ २४

यज्ञदंबः --

'बाधते मां सुतदेहः कथमेनं परित्यजे ।
प्रशहया तदाकर्यं द्विजोते तमभाषत ॥ २५