पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ पद्मभूः परमो धाता तस्मिन्नाराधनत्रयम् । उक्तवान् निगमार्थानामाचारं प्रविभागशः ॥ इति ब्रह्मकैवर्तवचनानि पूर्वमेवोक्तानि ननु ऋग्यजुस्साभाथर्वाण इति वेदानां लोकं प्रसिद्धेः सर्वशास्ा मूलभूतो यजुर्वेद इति पूर्वोक्तं कथमुपपद्यते इति चेदुच्यते । ४० स्यारम्य गम्यते । वेदद्रुमस्य मैत्रेय शाखाभेदास्महस्रशः । न शक्या विस्तराद्वतुं सङ्गेपेण शृणुष्व तम् ।। द्वापरे द्वापरे विष्णुव्र्यासरूपी महामुने । वेदमेकं सुबहुधा करोति जगतां हितः ॥ वीर्य तेजो बलचाल्पं मनुप्याणामवेक्ष्य च । हिता सर्वभूतानां वेदभेदं करोति यः ।

  • एक आसीद्यजुर्वेदस्तं चतुर्धाह्मकल्पयत् ।

चातुहॉत्रमभूद्यस्मिभ्तेन यज्ञमथाकरोत् । आध्र्वर्यवं यजुम्तुि ऋभिहाँत्रं तथा मुनिः । औद्रात्रं सामभिश्चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः । तनस्म ऋच उद्धृत्य ऋग्वेदं कृतवान्भुनिः । यजुर्भिश्च यजुर्वेदं सामवेदश्च सामाभिः । राशान्क्थर्ववेदेन सर्वकर्माणि म पभुः । कारयामास मैत्रेय ब्रह्मत्वञ्च यथाविति । सोऽयमेको महान् वेदतरुस्तेन पृ क्कृतः । चतुर्धा च ततो जातं वेदपादपकाननम् ॥ इत्यन्तेन स्पष्ट प्रतिपादितत्वात् यजुर्वेदं एक एव प्रथमासीदित्यव