पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मकैवर्तेः- वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ 'निझगानां यथा गङ्गा देवानां भगवान् हरिः । वर्णानां ब्राह्मणः श्रेष्ठः श्रमाणां यतिर्यथा ।। भुतीनामादिभूतानां श्रुतिरेकायनी यथा। तस्यां निषद्यथा यस्यां निषण्णो भगवान् हरिः । व्यूहानामादिभूतस्तु वासुदेवी यथा परः । त्रिमूर्तीनां यथा विष्णुः शिवानान्तु सदाशिवः । धर्माणां वैष्णवो धर्मः स्मृतीनां मानवी स्मृतिः । विप्राणां वेदविदुषां यथा वैखानसो क्रः ॥ यथा मुनीनां क्खिना आदिभूत उदाहृतः । सूत्राणां तत्प्रणीतन्तु यथा श्रेष्ठतमं स्मृतम् ॥ तथैव पुष्करो राजंस्तीर्थानामुतमोत्तम ।' इति मवित्ता मद्वतप्राणा मयि सङ्गतमानसाः । अनन्यशरणप्त राजंस्तस्माद्वैखानसा वराः ।' इति 'यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः । यत्र विल्वाः पलाशाश्च तत्र मन्निहितो हरिः । ' इति जगत्पत्रिास्ते नित्यं विष्णुमभ्यर्चयन्ति दुता वा सुवृत्ता वा पूजनीया विशेषतः ।' इति तस्माते शुद्धसत्त्वस्याशुद्धा वैखानसाः स्मृताः ॥ यान् लोकान् प्राप्नुवन्त्येते तान् णुष्व समाहितः । इति विा वैखानसाल्था ये ते भक्तास्त्वमुच्यते । एकातिनस्सुसस्खा देहान्तं नान्यानिः ।