पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्य: कर्तव्यमिति देवेशं संयंजन्ते फलं विना । प्राप्नुवन्ति च देहान्ने वासुदेवत्वमव्जज। । इति गौतमीग्रे: वन्वानमविधानज्ञस्तत्वात्मार्थव्यवस्थितः । सूक्ष्मात्पृक्ष्ममवामति परं ब्रह्माणमन्वयम् ।।' इनि आरण्यपर्वणि – । रमा

  • यानञ्च सन्धबाग्0यं मुनिवृन्द्रनिषेवि-म् ।

गा

दशविधहेतुनिरूपणम् वैश्वानानां सिद्धानामृषीणामाश्रमं प्रियम् ।।' इति पुरेषु महाराज गर्वेषु च जल म्पृशन् । इत्य'भ्य बैंग्वानमप्रभृतयो वालविल्याम्तथैव च ।' इति सर्वान् लोकान् प्रपश्यामि प्रादात्तव सुव्रत । चैश्वानसानां जपतामेष शब्दो महात्मनाम्' । इति कॉपीतकीनां होतृणां ग्रामत्रयमकल्पयत् । अकल्पयच त्रीन् ग्रामान वैखानसमहात्मनाम् ॥ इति पारमेश्वरे त्रयोदशाध्याये पवित्रविनियोगाक्मरेः 'पूजयेदाप्तपूर्वाश्च यतिपूर्वास्तपिस्वन पञ्च वैखानसांचैव विप्रादांश्चतुरस्तथा । पश्च योगस्ताद्यांस्तु तथान्यान् वैष्णवान् द्विजान् । एकायनीयशाखोक्तिश्रोतृणां प्रथमं ततः ।' इति