पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नन - दशविवहेतुनिरूपणम् ब्रह्माः– पञ्चकालविधिज्ञानप्राशस्त्यं भगवन्निह । कथितं पञ्च के काला विधयश्चापि पञ्च के ॥ मह्य जिज्ञासमानाय कथयस्व यथातथम् । न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिह ।। श्रीभगवान आद्य कर्माभिगमनमुपादानं ततः परम् । इज्या तपश्च स्वाध्यायस्तथा योगः प्रकीर्तितः ।। पचैते विधयस्तेषां कालाः पञ्चैव ते क्रमात् । कल्याणचरणान्त यत्कमजात चतुमुख ॥ उत्थानादिक्रमादेतदभियानमुदीरितम् । ब्रामे मुहूर्ते बुश्चेत यायन्नारायणं परम् । उत्थायासीन शयने कीर्तयन्नाम वैष्णवम् । क्रमेण सृष्टा तत्त्वानि देहमुत्पाद्य तत्त्ववित् । स्वस्य देहे षडङ्गानि मन्त्रमुचार्य मानसम् । इत्यादिना अभिगमनमुपक्रम्य अञ्जनालेपनैस्स्रग्भिः वासोभिभूपणैस्तथा । अलक्तकरसाचैश्च ताम्बूलैर्मुखशोधनैः ॥ उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम् । इत्यभिगमनमुक्ता उपादद्यात्ततः पूजासाधनानि यथातथम् । पुष्पाणि फलमूलनि विविधान्योषधीरपि ॥ दध्यादि च हवियोग्यं तण्डुलादि गुडादि च । स्नानीयानेि च वस्राणि स्वादूनि सलिलानि च ।