पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यचमनस्य महानिशायां निवेधात् । 'यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते । । इति धर्मशास्रोक्तनिद्राकाले येोगस्यायुक्तत्वाच। योगकालस्यार्धरात्रिकत्वे स्वाध्याय कालाय्यवहितत्वेन छिद्रषाञ्चकालिकत्वापाता कालचतुष्टयैवोक्तत्वेन अभिगमनादिष्वेकस्य लोपसम्भवेन अनियत पञ्चकालपरस्य पञ्चकालपरायणशब्दाभिलापासम्भवाच । ह्निश्यन्तीह सुषुप्तानामिन्द्रियाणि द्रवन्ति च । अङ्गानि समतां यन्ति उत्तमान्यधमैस्सह । । इति धर्मशाखेषु प्रातरारभ्य सायंकालपर्यन्तमेव कर्माचरणकालत्वेन प्रतिपादनात् । अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येव दिवारात्रं प्रातस्सानं विशोधनम् ।। अन्नात्वा नाचरेत्कर्म जपहोमादि किञ्चन । स्रात्वाऽधिकारी भवति दैवे फिये च कर्मणि ' ॥ इति स्मृतेः स्रानात्पूर्वं तत्त्वसृष्टस्युक्तत्वाच । प्रेतप्रायस्य संहृतत्वाय स्वापयो भ्यताऽसम्भवाच । तस्मात् 'अब्भक्षेो वायुभक्ष' इत्यादिशब्दवदवधारणगर्भस्य पञ्चकालेिकशब्दस्य अनियतपरिमितपाञ्चकालिकेषु पाञ्चरात्रिकेषु प्रयोगासंभवाद् नियतपरिमितछिद्रपञ्चकालिकः पाञ्चरात्रिणो न नियताछिद्रपञ्चकालपरायण वैखानसतुल्य भवितुर्महन्तीति सिद्धम् ।

  • यो देवं पूजयेद्विो वेित्तार्थी वत्सरस्रयम् ।

स वै देवलको नाम हव्यकव्यबहिष्कृतः । । इति देक्तपूजकस्य देक्लकत्वं सम्भक्तीति चेत्-तदसत् । सामान्यतः देवताराधनं ये कुर्वन्ति ते देक्लका ति व ! उत श्रुतिस्मृतीतिहासपुराणादिषु मुख्याधिकार