पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैखानसगृह्यसूत्र तात्पर्यचिन्ताभणौ चेत् मैवम् । किञ्च-किं देवलकत्वं जातिपरम्, उत कर्मपरम् ? । जतिपरमिति वसुं न शक्यते । तथाऽनुक्तत्वात् । इच्छया कल्पितुमशक्यत्वाच । अथ कर्मपरमितिचेत्। विहितकर्मपरम, उत अविहितकर्मपरम्! विहित कर्मपरमिति वक्तुमशक्यम्-श्रुतिस्मृतीहिामसूत्रपुराणादीनामप्रामाण्यप्रसङ्गात्। विहितधर्मपरत्वेनानुक्तत्वात् । श्रुतिस्मृती ममैवाज्ञा यस्तामुलंध्य वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः । । इति भगक्दाज्ञाभंगदोषाच। एवं च अविहितकर्मपरमिति हि परिक्षिप्यते । ननु-परद्रव्येण कृतं भगक्दाराधनं क्रतुवत् परार्थमेव भवतीति

  • अन्यधर्मपरो विप्रेो भ्रष्टो गच्छत्यधोगनिम् ।

मत्कर्मनिरतो विप्रेो नाधः पतन् िकुत्रचित् । इति भगवद्वचनात् । पुराणान्तरे– 'स्वस्मिन्नर्पिनमात्रेण येन केनापि कर्मणा । तुष्टो ददाति स्वपदमहो वन्मलना हरेः ॥ ' इति । एकविंशतिनिष्कन्नु दद्यादाचार्यदक्षिणाम् । ऋत्विजान्तु तदर्ध स्यात्तदर्धमिनस्य च । इति दक्षिणादानं प्रतिपाद्यते । ननु–‘प्रतिग्रहेण विपन्य ब्राहं तेजो विनश्यति इतिमनुवचनात् प्रतिग्रहेण तेजो हि विप्राणां शाम्यते ? इत्याशासनिकवचनाच प्रतिग्रहेण अक्षतेजोनाशनं स्मर्यते । श्रूयते.प्रतिग्रहे प्रायश्चित् पि ।'यो याजयति प्रति वा गृह्णाति याजयित्वा प्रतिगृ वाऽनश्नंख्रिस्वाध्वायमधीयीत त्रिरात्रं सावित्री गावीमन्यतिरेक्यति वशे दक्षिणा वरेणैव क्रं म्पृणेोत्यात्मा हि वरः । इति । अवः प्रतिग्रहे दोषोऽस्तीति चेत्-न ।