पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नार्हन्ति तस्मात्कुर्वीत द्वारं यवनिकावृतम् ।। इति प्रतिपादनात् भगवदचैनदर्शनादिषु योग्यतारिहतानां िनकृष्टानां (देवलकानां) औत्कृष्टयं न सम्भवति । श्रुतिस्मृतिपुराणादिपूक्तप्रकारेण कल्पसूत्रे येषामद्वारकभगवद्यजनाधिकारो विधीयते ते उत्कृष्टा ज्ञेयाः । यथा श्रुतिः-'यथा क्रतुरिस्मन् लोके भवति तथेत मेत्य भवति' इति । स्मृतिश्च – 'वेदक्तिनैव मार्गेण सर्वभूतहृदि स्थितम् । भामर्चयन्ति ये भक्तास्सायुज्यं यन्ति ते मम । तस्माद्याक्ज्जनो जीवेत् तावत्सम्पूजयेद्धरिम् । पापैर्न लिप्यते मत्र्यो हरिमन्दिरमाप्नुयात् ॥ जगत्पवित्रास्ते नित्यं विष्णुमभ्यर्चयन्ति ये 1 दुवृत्ता वा युवृत्ता वा पूजनीया विशेषतः ॥ इति व्यासेनपि आनुशासनिके (९० अध्याये) पात्रकथनाक्सरे देक्सक नामात्रतां सत्कर्मनिष्ठानां पात्रताञ्च प्रतिपाद्य स्ववचनदृढीकरणार्थ 'वैखानस वा ऋषय इन्द्रस्य प्रिया आमन्' इति भगवतीतिविषयाणां वैखानसानां क्वनमि श्रूयत इति प्रतिपादितम् । यथाः

  • ऋषीणां समयं नित्यं ये रक्षन्ति युधिष्ठिर ।

निश्चितास्सर्वधर्मज्ञास्तान् देवा ब्राह्मणान् विदुः । स्वाध्यायनिष्ठ ऋषयो ज्ञाननिष्ठास्तथैव च । तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥ कळ्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत । तत्र ये ब्राझणान् केचिन्न च निन्दन्ति ते वराः । ये तु निन्दन्ति जल्पेषु न तान् श्राद्धेषु भोजयेत् । ब्राह्मणा निन्दिता राजन् हन्युपुिरुषं कुलम् ।।