पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ वैखानसानां वचनमृषीणां श्रूयते नृप। दूरादेव परीक्षेत ब्राह्मणान् वेदपारगान् । प्रियो वा यदि वा द्वेष्यः तेषु तच्छूद्धमावपेत् । यस्सह सहस्राणां भोजयेदनृचां नरः । एकस्तान्मन्त्रवित्पूतः सर्वमर्हति भारत' ॥ इति एवं अष्टाक्षर द्वादशाक्षर पुरुषसूक्तादिमन्त्रजपनिष्ठानां दर्शनेन अझहाऽपि शुद्धयतीति पुराणेघूक्तम् । यथा पद्मपुराणेः- 'साङ्गं समन्त्रं सन्यासं सर्पिच्छन्दोक्दैिक्तम् । सदीक्षाविधि सध्यानं सयन्त्रं द्वादशाक्षरम् । साष्टाक्षरञ्च मन्त्रेश ये जपन्ति नरोत्तमाः । तान् दृष्टा ब्रह्महा शुद्धयेत् िकं पुनर्वेष्णक्स्वयम्' ॥ इति श्रूयतेपि । 'यो हवै नरायणस्याष्टाक्षरं पदमध्येति अनुप्छुक्स्सर्वमायुरेति विन्दते प्राजापत्यं रायस्पोषं गैपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । याजनाध्यापनयुतः शिष्यानुग्रहकारकः । आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः । आश्रमे वा वने वाऽपि स वैखानस उच्यते । ग्राम्यधर्माणि सर्वाणि कर्जयेद्वनवासकः ? ॥ इति बणस्मृतौ-- 'योऽनुवानं द्विजं मत्यों हतवानर्थलोभतः । स वदेत्पौरुषं सूतं जलखश्चिन्तयेद्धरिम्' ।। इति केवलग्रष्टाक्षरमत्रजपिनष्ठानामप्येवं विधाः प्रभावः भूयन्त इति चेत् श्रुति स्मृतिविहितैस्तैरेव मन्त्रैः अद्वारकभगक्दर्चने मुख्याधिकारिणां वैखानसानां