पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ बैखानसवृह्यसूत्र तात्पर्यचिन्तामणौ अदीक्षितः स्वयं तन्खे कर्मदेवलकस्तु सः । कल्पदेक्लकः प्रोक्तः स वै शैलसुते! ध्रुवम् । अन्नुज्ञातमाचार्यात् आगमं शुश्रुवे च यः । शीलतः तस्य शिष्यश्च शुद्धदेवलकावुभौ । त्रिधा देक्लकत्वं तु न विगुविषये कचित् । रुद्रकाल्यादिविषयमेतदागससंमतम् । । इति स्मृत्यन्तरेः– शर्व सूर्य तथा चन्द्रं दुर्गादी रुद्रदेवताः । योर्चयेत् पणपूर्व सः सद्यः पतति मानव ॥ दुर्गा च भद्रकाली च बुद्धश्च क्षेत्रपालकः । पञ्चपूजा च इत्येते पञ्च देक्लकाः स्मृताः ।। आदित्यमग्विकां विष्णु गणनाथं महेश्वरम् । गृहे पूजा च इत्येते पञ्चदेवलकाः स्मृताः (?) । इति विष्णुधर्मोत्तरे–‘चण्डिकायाश्च दुर्गाया ज्येष्ठाया भैरक्स्य च । रुद्रस्य पूजका ये वै ते वै देक्लकः स्मृताः ॥ इति विष्णुः– * देवार्चनपरो योऽपि परार्थ वितकांक्षया । चतुर्वेदधरो विप्रः स चण्डलसमो भवे । दिति । एवमेभिर्वचनैः शाखान्नुमतमार्गेण पूजकानां देवतान्तरपूजकानामेव च देवलकत्वं सिद्धतीति स्फुटमवगम्यते ।. किञ्च– ‘वृषो धर्मस्समाख्यतः तस्य यः कुरुते लयम् । वृषलं तं विदुर्देवा निकृष्टं श्वपचादपि । । इतेि वृषलशब्दो यथा वेदशास्त्रोक्तमार्गलयकारके व्युत्पादितः, तथा देवलकशब्दोऽपि ‘दिक् क्रीडविजिगीषाव्यवहारथुतिस्तुतिमोदमदस्वमकान्तिगति विति धात्वर्वानुसारेण गत्यपरफ्र्यायमर्गीर्थकदिव्धातुघटितस्सन् वेदोक्तमार्गलय