पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाण्डिल्यः- 'मतैश्च निवृतैश्च स्वर्गदैर्मोक्षदैरपि । आराध्यो भगवानेव वेदधर्मेस्सनातनैः । स एव सर्वथोपास्यो नान्यस्संसारतरकः । उभाभ्यां ज्ञानकर्मभ्यामाराध्यो भगवन् हरिः ॥' इति झान्तिपर्वणि– 'स्वयम्भूविहितो धर्मो यो यस्य हि नरेश्वर । स तेन क्षपयेत्पापं सम्यगाचस्तेिन हि ॥' इति । पत् - 'धर्मान् निजांश्च शास्त्रोक्तान् वर्णधर्मानशेषतः । पपालयन्तीह ये वैश्या न ते यान्ति यमालयम् ॥' इति। स्मृत्यन्तरे– 'श्रुतिस्मृतिसदाचारिवहितं कर्म यस्सदा । स्व धर्म प्रयलेन श्रेयोऽर्थीहं समाश्रयेत् ।' इति । 'नान्यः पन्था विद्यतेऽयनाये' ित 'ब्राह्मणा विविदन्ति यज्ञेन दानेन तपसाऽनाशकेन ? इति च श्रतिरिमथै द्रढयति । अतः अद्धारकभगवद्यजनाधिकारिभिः श्रीमद्वैखानससृत्रिभिस्साम्यं केषां चिदपि नोपपद्यते इति कृतं फलवितेन । एतावना ‘अक्लिजगत्कारणभूतेन क्खिन्सा प्रणीतत्वात्' इति प्रथमो हेतुः निरूपितः ॥ इति प्रथमहेतुनिरूपणम् ।