पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशविधहेतुनिरूपणम् मन्त्रपूतन्तु यच्छूद्ध' मिति सोमोत्पत्तौ स्मर्यते । श्रीगीतायाञ्च– 'विधिहीनमसृष्टान्न मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञ तामसं परिचक्षते । । इयुक्तम् । यथोपासनं फलमिति च श्रुतिसिद्धं यथाक्रतुरमिन् लोके पुरुषो भवति तथेतः प्रेत्य भव । तीति । अतः शारीरेषु संस्कारेषु समन्त्रकसर्वक्रियाप्रतिपादनात् पूर्णत्वं, पूर्ण त्वादेव सर्वसूत्रोनमत्वं चास्य सूत्रस्य सिद्धमिति निरूपितः चतुर्थो हेतुः । इतेि चतुर्थहेतुनिरूपणम् ।