पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्ठहेतुनिरूपणम् अथेदानीं श्रीवैखानससूत्रोक्तषर्मानुष्ठातृणामेव सर्वेभ्यः श्रेष्ठतमत्वं सूत्रान्तरेष्वनुतं श्रुतिसिद्धाष्टादशसंस्कारवत्वं िक्रयावाहुल्यञ्च सम्भवतीति ज्ञापयितुं ‘अष्टादशसंस्कारप्रतिपादकत्वा दिति षष्ठो हेतुर्निरूप्यते । तथा हि 'अथ निषेकदिसंस्कारान् व्याख्यास्यामः ऋतुसङ्गमन-गर्भाधान-पुंसवन सीमन्त-विष्णुबलेि जातकर्मो त्थान-नामकरणा-न्नप्राशन-प्रवासागमन-पिण्डवर्धन चैौलो-पनयन-पारायण-ऋतबन्धविसर्गे-पाकर्म-समावर्तन-पाणिग्रहणानीत्यष्टादश. संस्काराश्शारीराः' इति अष्टादशसंस्काराः सूत्रे प्रतिपादिताः । एते च श्रुतिसिद्धाः। यथा मुण्डोपनिषदि-‘प्रवा खेते अदृढा यज्ञरूपा अष्टादशेोक्तमक्रं येषु कर्म । एतच्छेयो येऽभिनन्दन्ति मूढा जरामृत्यु ते पुनरेवापियन्ति' इति । अत्र केचिदेक्भूचुः यज्ञस्यविजषोडश सदस्यस्सप्तदशः यजमानोऽष्टादशः इति श्रुत्यनुसारेण ‘अष्टादशोक्तमवरं येषु कर्मे"त्यत्र यजमानादय एव िवविक्षता इति। तदसत्-‘अष्टादशोक्तमवरं कर्मयेषु' इत्युक्तत्वात् । ऋक्यिजमानादयो हि यागकर्तारः न तु कर्म । 'येषु:इयस्य पदस्य येषु सूत्रेवियर्थः । अवरं कर्म जातकादयः, मार्तकर्मत्वात् । आत्मगुणरहिता यागदयः जात कर्मादयश्च । अदृढाः एवाः संसारोत्तारका न भवन्ति । तथा च अत्र भट्टढवत्वेन निन्दितः संस्काराः यागादयश्च आत्मगुणरहिता एव विवक्षिताः। तत्सहितानां तेषां मोक्षसाधकत्वात् । यथा - गौतमधर्मः-'यस्य तु खलु चत्वारिंशत्संस्कारा न चाष्टावात्मगुणाः न स ब्रह्मणस्सायुज्यं सालोक्यञ्च गच्छति । यस्य खलु चत्वारिंशत्संस्काराणामेक देशोप्यष्टवात्मगुणा: सालोक्यञ्च ित। अथ स ब्रह्मणस्सायुज्यं गच्छति गच्छती) अष्टावात्नयुणाः-'दया समस्तभूतेषु क्षातिरनसूया शौचमनायासो मङ्गस्य मकार्पण्यमस्मृहे 'ति । तलक्षणानि तु अबन्धौ क्धुक्गे वा मित्रे द्वेष्टरि वा तथा। आपन्ने रक्षणं यत्तु दयैषा परिकीर्तिता ॥