पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ सात्विकानि पुराणानि विज्ञेयानि च षट् पृथक् । ब्रह्माण्डं ब्रह्मकैवतै भार्कण्डेयं तथैव च । भविष्यद्वामनं ब्राझं राजसानि च धड़िधाः । मात्स्यं कौर्म तथा लैङ्ग शैवं स्कान्दं तथैव च । आग्नेयञ्च षडेतानि तामसानि निबोध मे ।। इति मात्स्ये सङ्कीर्णास्तामसाश्चैव राजसास्सविकास्तथा । कल्पाश्चतुर्विधाः प्रोक्ताः ब्रह्मणो दिवसाश्च ते । यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तेन रूपेण वर्तते । सङ्कीर्णेषु सरस्वत्याः पितृणाञ्च निगद्यते । अग्नेशिक्स्य माहात्यं तामसेषु प्रकीर्यते । राजसेषु तु माहाल्यमधिकं ब्रह्मणो विदुः । सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम्' । इति वासिष्ठचैव हारीतं व्यासं पाराशरं तथा । भारद्वाजं काश्यपीयं स्मृतिषट्कन्तु सात्विकम् । मानवं याज्ञवल्क्य ञ्च आत्रेयं दाक्ष्यमेव च । कात्यायनं वैष्णवञ्च स्मृतिषट्कन्तु राजसम् ॥ गौतनं बार्हस्पत्यञ्च सांवर्तश्च यमस्मृतिः । शाम्भमौशनसचैव स्मृतिषट्कन्तु तामसम्' ॥ इति तथा – 'सात्विका मोक्षदा ज्ञेया रा साः स्वर्गदाः स्मृताः । तथैव तामसा देवि निरयप्रा.ि तवः'।। इत्याद्विवचनसिद्धसात्विकपुराणेषु प्रतिपादितानां भगवदाराधनादीनां मोक्षहेतु त्क्स्मरणात्, सामान्येन अष्टादशपुराणोक्तकर्मण जीर्णष्वसादृश्यं वतुं न शक्यम्।