पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५ स्वोजीवनेच्छा यदि ते स्वसत्तायां स्पृहा यदि । आत्मदास्यं हरेः स्वाम्यं स्वभावश्च सदा मर) ।। इत्येव सूत्रे प्रतिपादितम् । पाञ्चरात्रे तु ‘त्यक्ता त्रयीं तन्त्रमेव स्थिाः ? ॥ इति प्रपद्य शरण

  • अनन्यसाध्ये स्वाभीष्ट महाविश्वासपूर्वकम् ।

तदेकोपायतायाच्या प्रपतिः शरणागति ' ।। इति च उपदिश्यते । तस्याः प्रपतेः सकृत्करणात् समन्त्रकत्वाभावात् तच्छेष गत्यनुस्मरणाभावाच तां तान्त्रिकप्रपतिं विहाय 'यदेव विद्यया करोति तदेव वीर्यवत्रं भवती' ित श्रुत्या वैदिकप्रपतिमेवोक्तवान् सूत्रकारः । स्कान्देः – विप्वागमादितन्त्रेषु दीक्षितानां विधीयते । शङ्खचक्रगदापूर्वेरङ्कनं नान्यदेहिनाम् । शिवागमादिदीक्षाणां धार्य तिर्यक् त्रिपुण्डूकम्' । इति विष्णुः – 'शङ्खचक्राद्यङ्कनञ्च गीतनृत्तादिकं तथा । एकजातेरयं धर्मः न जातु स्याद्विजन्मनाम् ' । इति श्रीभागवते दशामरकन्धे – त्रिवक्रायामुपक्षेकः पुत्रः कृष्णमनुव्रतः । शिष्यस्साक्षान्नारदस्य ददौ चित्तमखण्डितम् ।। तेनोक्तं सात्वत तन्त्रं यत् ज्ञात्वा मोक्षभाग्भवेत् । यत्र स्त्रीशद्रदासानां संस्कारो वैष्णवः स्मृतः ' ॥ इति पद्मपुराणे- 'वेदज्ञे ब्राह्मणे नित्यं सर्वातिष्ठन्ति देवताः । इति िितरिशाखायां श्रूयते नृपसत्तम । दक्षिणेऽसे ब्राह्मणस्य शङ्खचक्रगदाधरः । हरिस्तिष्ठति वामे तु देवकीसूनुरादरात् ॥