पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशविधहेतुनिरूपणम् नदा श्रीभगवान् * सर्वज्ञस्त्वं न सन्देहो ज्ञानराशिः सनातनः । देवानाञ्च सदा पूज्यः सर्वदा त्वं भविष्यसि ।। इति वरं ददौ तदनु– एवमुक्त पुनर्वाक्यमुवाचोमापतिर्मुदा । अन्य देहि वरं देव प्रसिद्धं सर्वजन्तुषु । मत्र्यो भूत्वा भवानेव मामाराधय केशव । 15-A येनाहं सर्वदेवानांपूज्यापूज्यतरोऽभवम्।।इनिपुन:तेन प्रार्थितः श्रीभगवान् :- देवकार्यावतारेषु मानुष्यत्वमुपागतः । त्वामेवाराधयिष्यामि त्वञ्च मे वरदो भव । श्रीविष्णुपुराणे - 'देवतियै नुष्येषु शरीरग्रहणत्मिका । लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ? ॥ यत्त्वयोक्त बहस्वेति देवदेव उमापते । स त्वां चामि देव त्वां मेधो भूत्वा शतं समाः।। इति चरमपि ददौ नारायणात्परो देवो न भूतो न भविष्यति । ११३ देवर्तिर्यङअनुष्याख्याचेष्टावन्ति स्वलीलया । जगतामुपकाराय न सा कर्मनिमित्तजा' । इति एवं नृसिंहरूपिणा भगवता शरभरूपेणागनानां संहारादिकं नारसिंहपुराणादिष्ववगम्यते । यथा -- ब्रह्मरुद्रादीनामपि