पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निकृतबाहूरुशिराः कन्नकल्पमुखैर्नखैः । मेरुष्ठ नृसिंहेन शरभस्सहसाऽपतत् ' ॥ इति पाशेः – तै युध्यमानौ तु चिरं वेगेन बलवत्तरौ । विमाशे जग्मतुर्देौ नृसिंहशरभाविति । ततः क्रुद्धो महाबाहुः नृसिंहो भीमनिस्वनः । सहस्रकरपन्नत्रः तस्य गात्राण्यकतयत् ।। पतितं भीममत्युग्रं गतासुं द्रष्टुमागताः । ऋषयो देवगन्धर्वा भवो हरः ॥ यत्र शत तं दृष्टा परमं जग्मुः विस्मयन्तु दिवौकसः । प्रशशंसुस्तथा कर्म नृसिंहस्य महाष्ट्रभुतम् ' । इति श्रीभागवते :- ' 'ततस्त्वरितमादाय रुद्र शरभरूपिणम् । विददार नखैस्तीक्ष्णैः हिरण्यकशिपुं यथा ' । इति किश्च आनुशासनिक उमामहेश्वरसंवादे भगवतोऽङ्गभावेन विना रुद्रो बैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ रुद्राणी- 'अहं ज्येष्ठा विशिष्टा च तस्मात्त्वं मां सुपूजय । न तु ज्येष्ठा िवशिष्टा त्वं मम पूज्या इमास्युताः । इत्यादिना रुद्राणीदृषणमध्वरभङ्गादिकं च प्रतिपाद्य रुद्रं प्रति शापोत्सर्गः क्रियते । 'एतद्वंशसमुद्भूतैरस्पृश्यस्त्वं भविष्यसि । नैतद्वंशेषु यः कश्चित् त्वद्भक्तो हि जनिप्यति । अज्ञानात्वां हि यः कश्चित् मुनिर्वा ब्राह्मणोऽपि वा । अनुजीवति चेत्तस्मातुल्यश्शूद्रेण गर्हितः ॥ भवेद्देवंलकचैव रुद्रकाल्युपजीवकः । । इति अतो नारायणस्य रुद्रेण समानतया बोधायनेन प्रतिपादित्वात् बोधायनाप नम्बादिसूत्रेषु पड़िवतात्पर्यलिङ्गाभावात् तेषां सृष्टिकालादारभ्य नारायणैकपरत्वा द