पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निप भावात् नानादेवतोपापकत्वदर्शनाच परमैकान्तित्वं न सम्भवति । एव कात्यायन सूत्रिणामपि * ब्राह्मवैष्णवरौद्वैस्तु सावित्रैमैत्रवारुणैः । नलिझैरेव मन्त्रैस्तु अर्चयेतु ममाहितः । । इति प्रतिपादनात् न परमैकान्तत्वम् । द्राह्यायणसूत्रे तु रुद्रविषयत्वेन कर्मारम्भे प्रपदनमुक्तम् । अः श्रीमन्नारायणैकपरत्वात् परमैव तित्वं श्रीमद्वैखानमानामेवेति प्रतिज्ञा वर्तुमुचिता । एवं 'अग्विलजगदेककाणश्रीमन्नारायणैकपरवात्' इति नवमहंतुर्निरुपितः । ११७ इति नचमहेतुनिरूपणम्