पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ ब्रह्मादीनिप न गणयति । इत्था इत्थं प्रितिदनं वर्तमानः उरुक्रमस्य विष्णोर्बन्धुः जात्येकवचनम् । स एवातीवाभिमतः परमे सर्वोत्कृष्ट मध्वे मधुकत् भोग्यतमे विष्णोः पदे उत्स उत्सुकः । यद्वा उत्कृष्टः । श्रुत्यन्तरेः-'विष्णुनाशितमश्नन्ति विष्णुना पीतं पिबन्ति विष्णुना घ्रातं जिघ्रन्ति विष्णुना रसितं रसयन्ति तस्माद्वासो विष्णूपहृतं भक्षयेयुः' इति । भागवते त्वयांपभुक्तस्रम्गन्धवासाऽलङ्कारचाचताः । उच्छिष्टभोजिनो दासास्तव मायां तरेमहि ' । इति हारीलः – 'कृपादतं हस्तगतं िवणुभुक्तोजितन्तु यत्। उपवासछलान्नाति तेन भुक्तं सुरोपमम्' । इति भूग:– 'हविः कृत्वा चतुर्भागमूर्वभागौ निवेदयेत् । अधस्तादेकभागेन होम बलिमथाचरेत् । यदंशं पात्रसंशिष्ट पूजकायैव निर्मितम् । अमिकार्यावशिष्टश्च बलेिशिष्टञ्च यद्धविः । स तंत्पूजकायैव प्रेक्तमेवं मनीषिभिः' । इति यज्ञाधिकरे भग५ -' आत्मनश्च चतुर्थाशं वैश्वदेवार्थमर्चक । आदाय वैश्वदेवान्ते शिष्टान्ने भोजयेत्पुनः ॥ वलिशे होम्शेपं वैश्वदेवे विशेषतः । गृहीयाद्वैश्वदेवार्थे भोजनार्थञ्च ऋत्विजः । । इति काश्यपः-'सर्वहविःपात्रेषु शिष्टमन्ने सर्व भगवन्निवेदितमपूपादिकञ्च पूजका गृह्णीयुः । यथा गुरोरुच्छिष्ट पुस्रशिष्यभृत्यानां भोज्यं, तथा सर्वस्य रक्षितुः सौम्यः सर्वव्यापिनो विष्णः जादुरोनिवेदेतमाय विधं चतुर्वर्णानां भक्तिमतां सर्वेषां भोज्यम्, अभक्तिमतामभोज्यम् । इनि श्रीपाञ्बरात्रे ईश्वरसंहितायाम् -समाराधनाध्याये त्वया निषेध आख्यातो मन्त्रदत्तस्य वक्षुनः । सर्वस्य त्रपुष्पान्नपूर्वस्य परमेश्वर । १२