पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्येदानीं प्रदानञ्च प्राशनञ्च प्रशंससि । किमेतदन्न मे जातस्संशयः परमेश्वर । ईश्वरः-- प्रदानं प्राशनं पुत्र उपभोग्यत्वमेव च । शैवे पशुपते दृष्टमचिरादेव पाफ्कृत् ॥ तत्पुनर्वेण्णवे मार्गे वर्तते व्यत्ययेन तु । अनन्तफलदं दानात् प्राशनात् कोष्ठशुद्धिकृत् ।। इति तत्रैव-देवतार्चने- ‘क नयतेि पापानि पुष्यवृद्धिं करोति च । दानैर्धर्मः तथा पुष्यैस्तपोभिश्च न तत्फलम् ।। अन्यत्र – अन्यत्र – पुराणान्तरे – भगवद्भक्तिपूतानां यत्फलं प्रापणlदनात्' । इति 'सत्सङ्गदेवार्चनसत्कथासु परोपदेशे च रतो मनुष्यः । स याति विष्णोः परमं पदं यद्देहावसानेऽच्युतुल्यतेजः ॥ इति

  • नारायणैकनिष्ठा ये सात्विकास्तान् निबोधत ।

पुरुषा राजसाश्चैव नानादैवतयाजिनः । बाह्या निर्देवताश्चैव तामl: परिकीर्तिताः । रजस्तमोऽभिभूतानां न तु मोक्षः कथञ्चन ।। इति 'यत्रैव पूज्यते विष्णुर्विधिना प्रयतैर्नरैः । न तत्र ह्याधिदौर्गत्ययाधिवरादिकं भयम्' । इति 'नित्यमुक्तोपभोऽयत्वात्परव्यूहात्मनो हरेः । तत्कालसन्निकृष्कलक्ष्यत्वाद्विभवात्मनः । विशुद्वैर्योगसंसिद्वैश्चिन्यत्वादन्तरात्मनः । अर्चात्मन्येव सर्वेषामधिकारं निरङ्कशः । अर्चावतारविषये ममाप्युद्देशतस्तथा । उक्ता गुणा न शक्यन्ते वक्तुं वर्षशतैरपि । १२१