पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ एवं पञ्चप्रकारोऽहमात्मनां पततामधः पूर्वस्मादपि पूर्वरमात् ज्यायांचैवोत्तरोत्तरः । सैौलभ्यतं जगत्वामी सुलभोहयुत्तरोत्तरः । इति प्रतिपादितरित्या भगवंतः परत्वादिषु सैौलभ्याभावात् अखिललोकसमु ज्जीवनार्थमचर्चावतारः । तदेकपरत्वाद्वैखानसाः तत्रियतमाः । एतदृशनारायणैक परत्वाभावाद्वोधायनस्य आपस्तम्बादीनाञ्च न कथञ्चदपि परमैक्रान्तित्वं भगवप्रियत मत्वञ्च सम्भवति । एवं च वैखानसानामेव परमैकान्तिव भगवप्रियतमत्वञ्चोपपद्यते इति सर्व समञ्जसमिति दशमो हेतुर्निरूपितः । इति दशमहेतुनिरूपणम् । इति श्रीरमणवेङ्कटाचलेश्वरपादारविन्दसपर्यानिरतस्य सर्वतन्त्रस्वतन्त्रस्य श्रीनिवासमन्विवेदान्नदेशिकस्य कृतिषु श्रीवैखानससूत्र तात्पर्यचिन्तामणौ दशविवहेतुनिरूपणम्