पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री श्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [ाथम प्रश्न मङ्गलाचारयुक्तानां नित्यञ्च प्रयतात्मनाम् । जपतां जुहृताश्चापि विनिपातो न विद्यते' । इति

  • ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।

कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ' । इति च अथवा अकरोपक्रमान्माङ्गल्यं सेिद्धयति । ‘अक्षराणामकारोऽस्मी' ति भगवद्वाचकत्वादकारस्य 'पवित्राणां पवित्रं यो मङ्गलानाञ्च मङ्गलम् ' 'मङ्गलं भगवान् विष्णुः ? इति दिव्यमङ्गलविग्रहस्य भगवतो नाम प्रयुञ्जानेन किं नाम मङ्गलं न कृतं भवति । अथवा 'अकारणीच्यत विष्णुः ' इत्यकारेण परमात्मा विष्णुः । थकार स्सर्वरोधश्च रसात्मा सुप्रतिष्ठित इति थकारेण चन्द्रोपलक्षितो जीवात्मा च उक्तः । तथा एकाक्षरनिघण्टौ 'थः पुमानिन्दुकलोलविरामेषु महीधरे । स्यादास्फालनशब्दे चे ? त्यादि । छान्दोग्ये च ‘धूमाद्रत्रि'मित्यारभ्य 'एष सोमो राजा तद्देवानामन्ने तं देवा भक्षयन्त तमिन् यावत्संपातमुषित्वा अथैतमेवमवाने पुनर्निवर्तन्त इति जीवात्मनः चन्द्रादुत्पतिः श्रूयते । ' सौम्यो वै देवतया पुरुषः' 'सोमोऽस्माकं ब्राह्मणानां राजा ‘शुकं सोमात्मकं विद्धि आर्तवं पावकात्मक' मिति वचनाच 'थ' कारेण आत्मा उक्तः। 'द्वा सुपर्णा सयुजा सखाया समानं वृक्ष परिषस्वजाते तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्य अभिचाकशीतेि ? 'अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा' 'ऋतं पिबन्तौ सुकृतस्य मध्ये गुहां प्रविष्टौ परमे पराथ् । च्छायातौ ब्रह्मविदो वदति इति देहे प्रयोज्यप्रयोजकभावेन स्थितयोः निषेकादिसंस्कारा इति तुमथशब्दः । 'ईश्वरवशातेन सह ' इत्युत्तरत्र वक्ष्यते । अथवा 'वह्निमाद्याक्षरन्तु वा ? इति अकरेणा:ि 'थ करेण प्रत्यगात्मा । लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गैहुंताशनः । हिरण्यं सर्पिरारादित्य आपो राजा तथाऽष्टमः । । इति । अग्रे नयतीत्यमि' रिति व्युत्पत्या च ऐहेिकमुष्मिकफलप्रदानां संस्काराणा ममिना साधयितुं शक्यत्वात् ।